Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 27

Rig Veda Book 10. Hymn 27

Rig Veda Book 10 Hymn 27

असत सु मे जरितः साभिवेगो यत सुन्वते यजमनय शिक्षम

अनाशीर्दामहमस्मि परहन्ता सत्यध्व्र्तं वर्जिनायन्तमाभुम

यदीदहं युधये संनयान्यदेवयून तन्वाशूशुजानान

अमा ते तुम्रं वर्षभं पचानि तीव्रंसुतं पञ्चदशं नि षिञ्चम

नाहं तं वेद य इति बरवीत्यदेवयून समरणेजघन्वान

यदावाख्यत समरणं रघावदादिद ध मेव्र्षभा पर बरुवन्ति

यदज्ञातेषु वर्जनेष्वासं विश्वे सतो मघवानो मासन

जिनामि वेत कषेम आ सन्तमाभुं पर तंक्षिणां पर्वते पादग्र्ह्य

न वा उ मां वर्जने वारयन्ते न पर्वतासो यदहम्मनस्ये

मम सवनात कर्धुकर्णो भयात एवेदनु दयून्किरणः समेजात

दर्शन नवत्र शर्तपाननिन्द्रान बाहुक्षदः शरवेपत्यमानान

घर्षुं वा ये निनिदुः सखायमध्यू नवेषु पवयो वव्र्त्युः

अभूर्वौक्षीर्व्यु आयुरानड दर्षन नु पूर्वो अपरोनु दर्षत

दवे पवस्ते परि तं न भूतो यो अस्य पारेरजसो विवेष

गावो यवं परयुता अर्यो अक्षन ता अपश्यं सहगोपाश्चरन्तीः

हवा इदर्यो अभितः समायन कियदासुस्वपतिश्छन्दयाते

सं यद वयं यवसादो जनानामहं यवाद उर्वज्रेन्तः

अत्रा युक्तो.अवसातारमिछादथो अयुक्तं युनजद्ववन्वान

अत्रेदु मे मंससे सत्यमुक्तं दविपाच्च यच्चतुष्पात्संस्र्जानि

सत्रीभिर्यो अत्र वर्षणं पर्तन्यादयुद्धोस्य वि भजानि वेदः

यस्यानक्षा दुहिता जात्वास कस्तां विद्वानभिमन्याते अन्धाम

कतरो मेनिं परति तं मुचाते य ईंवहाते य ईं वा वरेयात

कियती योषा मर्यतो वधूयोः परिप्रीता पन्यसावार्येण

भद्रा वधूर्भवति यत सुपेशाः सवयं सामित्रं वनुते जने चित

पत्तो जगार परत्यञ्चमत्ति शीर्ष्णा शिरः परति दधौवरूथम

आसीन ऊर्ध्वामुपसि कषिणाति नयंं उत्तानामन्वेति भूमिम

बर्हन्नछायो अपलाशो अर्वा तस्थौ माता विषितो अत्तिगर्भः

अन्यस्या वत्सं रिहती मिमाय कया भुवा निदधे धेनुरूधः

सप्त वीरासो अधरादुदायन्नष्टोत्तरात्तात समजग्मिरन ते

नव पश्चातात सथिविमन्त आयन दश पराक्सानु वि तिरन्त्यश्नः

दशानामेकं कपिलं समानं तं हिन्वन्ति करतवेपार्याय

गर्भं माता सुधितं वक्षणास्ववेनन्तन्तुषयन्ती बिभर्ति

पीवानं मेषमपचन्त वीरा नयुप्ता अक्षा अनु दीवासन

दवा धनुं बर्हतीमप्स्वन्तः पवित्रवन्ता चरतःपुनन्ता

वि करोशनासो विष्वञ्च आयन पचाति नेमो नहि पक्षदर्धः

अयं मे देवः सविता तदाह दर्वन्न इद वनवत्सर्पिरन्नः

अपश्यं गरामं वहमानमारादचक्रया सवधयावर्तमानम

सिषक्त्यर्यः पर युगा जनानां सद्यःशिश्ना परमिनानो नवीयान

एतौ मे गावौ परमरस्य युक्तौ मो षु पर सेधीर्मुहुरिन्ममन्धि

आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्कौपरो बभूवान

अयं यो वज्रः पुरुधा विव्र्त्तो.अवः सूर्यस्य बर्हतःपुरीषात

शरव इदेना परो अन्यदस्ति तदव्यथीजरिमाणस्तरन्ति

वर्क्षे-वर्क्षे नियता मीमयद गौस्ततो वयः पर पतान्पुरुषादः

अथेदं विश्वं भुवनं भयात इद्रायसुन्वद रषये च शिक्षत

देवानां माने परथमा अतिष्ठन कर्न्तत्रदेषमुपर उदायन

तरयस्तपन्ति पर्थिविमनूप दव बर्बूकं वहतःपुरीषम

सा ते जीवातुरुत तस्य विद्धि म समैताद्र्गप गूहःसमर्ये

अविः सवः कर्णुते गूहते बुसं स पादुरस्यनिर्णिजो न मुच्यते


asat su me jaritaḥ sābhivegho yat sunvate yajamanaya śikṣam

anāśīrdāmahamasmi prahantā satyadhvṛtaṃ vṛjināyantamābhum

yadīdahaṃ yudhaye saṃnayānyadevayūn tanvāśūśujānān

amā te tumraṃ vṛṣabhaṃ pacāni tīvraṃsutaṃ pañcadaśaṃ ni ṣiñcam

nāhaṃ taṃ veda ya iti bravītyadevayūn samaraṇejaghanvān

yadāvākhyat samaraṇaṃ ṛghāvadādid dha mevṛṣabhā pra bruvanti

yadajñāteṣu vṛjaneṣvāsaṃ viśve sato maghavāno maāsan

jināmi vet kṣema ā santamābhuṃ pra taṃkṣiṇāṃ parvate pādaghṛhya

na vā u māṃ vṛjane vārayante na parvatāso yadahammanasye

mama svanāt kṛdhukarṇo bhayāta evedanu dyūnkiraṇaḥ samejāt

darśan nvatra śṛtapānanindrān bāhukṣadaḥ śaravepatyamānān

ghṛṣuṃ vā ye niniduḥ sakhāyamadhyū nveṣu pavayo vavṛtyu


abhūrvaukṣīrvyu āyurānaḍ darṣan nu pūrvo aparonu darṣat

dve pavaste pari taṃ na bhūto yo asya pārerajaso viveṣa

ghāvo yavaṃ prayutā aryo akṣan tā apaśyaṃ sahaghopāścarantīḥ


havā idaryo abhitaḥ samāyan kiyadāsusvapatiśchandayāte

saṃ yad vayaṃ yavasādo janānāmahaṃ yavāda urvajreantaḥ

atrā yukto.avasātāramichādatho ayuktaṃ yunajadvavanvān

atredu me maṃsase satyamuktaṃ dvipācca yaccatuṣpātsaṃsṛjāni

strībhiryo atra vṛṣaṇaṃ pṛtanyādayuddhoasya vi bhajāni veda


yasyānakṣā duhitā jātvāsa kastāṃ vidvānabhimanyāte andhām

kataro meniṃ prati taṃ mucāte ya īṃvahāte ya īṃ vā vareyāt

kiyatī yoṣā maryato vadhūyoḥ pariprītā panyasāvāryeṇa

bhadrā vadhūrbhavati yat supeśāḥ svayaṃ sāmitraṃ vanute jane cit

patto jaghāra pratyañcamatti śīrṣṇā iraḥ prati dadhauvarūtham

āsīna ūrdhvāmupasi kṣiṇāti nyaṃṃ uttānāmanveti bhūmim

bṛhannachāyo apalāśo arvā tasthau mātā viṣito attigharbhaḥ

anyasyā vatsaṃ rihatī mimāya kayā bhuvā nidadhe dhenurūdha


sapta vīrāso adharādudāyannaṣṭottarāttāt samajaghmiran te

nava paścātāt sthivimanta āyan daśa prāksānu vi tirantyaśna


daśānāmekaṃ kapilaṃ samānaṃ taṃ hinvanti kratavepāryāya

gharbhaṃ mātā sudhitaṃ vakṣaṇāsvavenantantuṣayantī bibharti

pīvānaṃ meṣamapacanta vīrā nyuptā akṣā anu dīvaāsan

dvā dhanuṃ bṛhatīmapsvantaḥ pavitravantā carataḥpunantā

vi krośanāso viṣvañca āyan pacāti nemo nahi pakṣadardhaḥ

ayaṃ me devaḥ savitā tadāha drvanna id vanavatsarpiranna


apaśyaṃ ghrāmaṃ vahamānamārādacakrayā svadhayāvartamānam

siṣaktyaryaḥ pra yughā janānāṃ sadyaḥśiśnā pramināno navīyān

etau me ghāvau pramarasya yuktau mo ṣu pra sedhīrmuhurinmamandhi

āpaścidasya vi naśantyarthaṃ sūraśca markauparo babhūvān

ayaṃ yo vajraḥ purudhā vivṛtto.avaḥ sūryasya bṛhataḥpurīṣāt

śrava idenā paro anyadasti tadavyathījarimāṇastaranti

vṛkṣe-vṛkṣe niyatā mīmayad ghaustato vayaḥ pra patānpuruṣādaḥ

athedaṃ viśvaṃ bhuvanaṃ bhayāta idrāyasunvad ṛṣaye ca śikṣat

devānāṃ māne prathamā atiṣṭhan kṛntatradeṣamupara udāyan

trayastapanti pṛthivimanūpa dva bṛbūkaṃ vahataḥpurīṣam

sā te jīvāturuta tasya viddhi ma smaitādṛghapa ghūhaḥsamarye

aviḥ svaḥ kṛṇute ghūhate busaṃ sa pādurasyanirṇijo na mucyate
polyglot bible american bible society| polyglot bible american bible society
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 27