Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 29

Rig Veda Book 10. Hymn 29

Rig Veda Book 10 Hymn 29

वने न वा यो नयधायि चाकञ्छुचिर्वां सतोमो भुरणावजीगः

यस्येदिन्द्रः पुरुदिनेषु होता नर्णां नर्योन्र्तमः कषपावान

पर ते अस्या उषसः परापरस्या नर्तौ सयाम नर्तमस्यन्र्णाम

अनु तरिशोकः शतमावहन नॄन कुत्सेन रथो योसत ससवान

कस्ते मद इन्द्र रन्त्यो भूद दुरो गिरो अभ्युग्रो वि धाव

कद वाहो अर्वागुप मा मनीषा आ तवा शक्यमुपमंराधो अन्नैः

कदु दयुम्नमिन्द्र तवावतो नॄन कया धिया करसे कन नागन

मित्रो न सत्य उरुगाय भर्त्या अन्ने समस्य यदसन्मनीषाः

परेरय सूरो अर्थं न पारं ये अस्य कामं जनिधा इवग्मन

गिरश्च ये ते तुविजात पूर्वीर्नर इन्द्रप्रतिशिक्षन्त्यन्नैः

मात्रे नु ते सुमिते इन्द्र पूर्वी दयौर्मज्मना पर्थिवीकाव्येन

वराय ते घर्तवन्तः सुतासः सवाद्मन भवन्तुपीतये मधूनि

आ मध्वो अस्मा असिचन्नमत्रमिन्द्राय पूर्णं स हिसत्यराधाः

स वाव्र्धे वरिमन्ना पर्थिव्या अभि करत्वानर्यः पौंस्यैश्च

वयानळ इन्द्रः पर्तनाः सवोजा आस्मै यतन्ते सख्यायपूर्वीः

आ समा रथं न पर्तनासु तिष्ठ यं भद्रयासुमत्या चोदयासे


vane na vā yo nyadhāyi cākañchucirvāṃ stomo bhuraṇāvajīghaḥ

yasyedindraḥ purudineṣu hotā nṛṇāṃ naryonṛtamaḥ kṣapāvān

pra te asyā uṣasaḥ prāparasyā nṛtau syāma nṛtamasyanṛṇām

anu triśokaḥ śatamāvahan nṝn kutsena ratho yoasat sasavān

kaste mada indra rantyo bhūd duro ghiro abhyughro vi dhāva

kad vāho arvāghupa mā manīṣā ā tvā śakyamupamaṃrādho annai


kadu dyumnamindra tvāvato nṝn kayā dhiyā karase kan naāghan

mitro na satya urughāya bhṛtyā anne samasya yadasanmanīṣāḥ


preraya sūro arthaṃ na pāraṃ ye asya kāmaṃ janidhā ivaghman

ghiraśca ye te tuvijāta pūrvīrnara indrapratiśikṣantyannai


mātre nu te sumite indra pūrvī dyaurmajmanā pṛthivīkāvyena

varāya te ghṛtavantaḥ sutāsaḥ svādman bhavantupītaye madhūni

ā
madhvo asmā asicannamatramindrāya pūrṇaṃ sa hisatyarādhāḥ


sa vāvṛdhe varimannā pṛthivyā abhi kratvānaryaḥ pauṃsyaiśca

vyānaḷ indraḥ pṛtanāḥ svojā āsmai yatante sakhyāyapūrvīḥ

ā
smā rathaṃ na pṛtanāsu tiṣṭha yaṃ bhadrayāsumatyā codayāse
oma veda| rig veda soma
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 29