Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 3

Rig Veda Book 10. Hymn 3

Rig Veda Book 10 Hymn 3

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमानदर्शि

चिकिद वि भाति भासा बर्हतासिक्नीमेति रुशतीमपाजन

कर्ष्णां यदेनीमभि वर्पसा भूज्जनयन योषाम्ब्र्हतः पितुर्जाम

ऊर्ध्वं भानुं सूर्यस्य सतभायन्दिवो वसुभिररतिर्वि भाति

भद्रो भद्रया सचमान आगात सवसारं जारो अभ्येतिपश्चात

सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन रुशद्भिर्वर्णैरभि राममस्थात

अस्य यामासो बर्हतो न वग्नूनिन्धाना अग्नेः सख्युःशिवस्य

इड्यस्य वर्ष्णो बर्हतः सवासो भामासो यामन्नक्तवश्चिकित्रे

सवना न यस्य भामासः पवन्ते रोचमानस्य बर्हतःसुदिवः

जयेष्ठेभिर्यस्तेजिष्ठैः करीळुमद्भिर्वर्षिष्ठेभिर्भानुभिर्नक्षति दयाम

अस्य शुष्मासो दद्र्शानपवेर्जेहमानस्य सवनयन नियुद्भिः

परत्नेभिर्यो रुशद्भिर्देवतमो वि रेभद्भिररतिर्भाति विभ्वा

स आ वक्षि महि न आ च सत्सि दिवस्प्र्थिव्योररतिर्युवत्योः

अग्निः सुतुकः सुतुकेभिरश्वै रभस्वद्भीरभस्वानेह गम्याः


ino rājannaratiḥ samiddho raudro dakṣāya suṣumānadarśi

cikid vi bhāti bhāsā bṛhatāsiknīmeti ruśatīmapājan

kṛṣṇāṃ yadenīmabhi varpasā bhūjjanayan yoṣāmbṛhataḥ piturjām

ūrdhvaṃ bhānuṃ sūryasya stabhāyandivo vasubhiraratirvi bhāti

bhadro bhadrayā sacamāna āghāt svasāraṃ jāro abhyetipaścāt

supraketairdyubhiraghnirvitiṣṭhan ruśadbhirvarṇairabhi rāmamasthāt

asya yāmāso bṛhato na vaghnūnindhānā aghneḥ sakhyuḥśivasya

iḍyasya vṛṣṇo bṛhataḥ svāso bhāmāso yāmannaktavaścikitre

svanā na yasya bhāmāsaḥ pavante rocamānasya bṛhataḥsudivaḥ

jyeṣṭhebhiryastejiṣṭhaiḥ krīḷumadbhirvarṣiṣṭhebhirbhānubhirnakṣati dyām

asya śuṣmāso dadṛśānapaverjehamānasya svanayan niyudbhiḥ

pratnebhiryo ruśadbhirdevatamo vi rebhadbhiraratirbhāti vibhvā

sa ā vakṣi mahi na ā ca satsi divaspṛthivyoraratiryuvatyoḥ

aghniḥ sutukaḥ sutukebhiraśvai rabhasvadbhīrabhasvāneha ghamyāḥ
mahabharata parva| mahabharata adi parva
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 3