Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 30

Rig Veda Book 10. Hymn 30

Rig Veda Book 10 Hymn 30

पर देवत्रा बराह्मणे गातुरेत्वपो अछा मनसो नप्रयुक्ति

महीं मित्रस्य वरुणस्य धासिं पर्थुज्रयसेरीरधा सुव्र्क्तिम

अध्वर्यवो हविष्मन्तो हि भूताछाप इतोशतीरुशन्तः

अव याश्चष्टे अरुणः सुपर्णस्तमास्यध्वमूर्मिमद्या सुहस्ताः

अध्वर्यवो.अप इता समुद्रमपां नपातं हविषा यजध्वम

स वो दददूर्मिमद्या सुपूतं तस्मै सोमं मधुमन्तंसुनोत

यो अनिध्मो दीदयदप्स्वन्तर्यं विप्रास ईळतेध्वरेषु

अपां नपान मधुमतीरपो दा याभिरिन्द्रोवाव्र्धे वीर्याय

याभिः सोमो मोदते हर्षते च कल्याणीभिर्युवतिभिर्नमर्यः

ता अध्वर्यो अपो अछा परेहि यदासिञ्चाोषधीभिः पुनीतात

एवेद यूने युवतयो नमन्त यदीमुशन्नुशतीरेत्यछ

सं जानते मनसा सं चिकित्रे.अध्वर्यवो धिषणापश्चदेवीः

यो वो वर्ताभ्यो अक्र्णोदु लोकं यो वो मह्या अभिशस्तेरमुञ्चत

तस्मा इन्द्राय मधुमन्तमूर्मिं देवमादनम्प्र हिणोतनापः

परास्मै हिनोत मधुमन्तमूर्मिं गर्भो यो वः सिन्धवोमध्व उत्सः

घर्तप्र्ष्ठमीड्यमध्वरेष्वापो रेवतीःश्र्णुता हवं मे

तं सिन्धवो मत्सरमिन्द्रपानमूर्मिं पर हेत य उभेियर्ति

मदच्युतमौशानं नभोजां परि तरितन्तुंविचरन्तमुत्सम

आवर्व्र्ततीरध नु दविधारा गोषुयुधो न नियवंचरन्तीः

रषे जनित्रीर्भुवनस्य पत्नीरपो वन्दस्वसव्र्धः सयोनीः

हिनोता नो अध्वरं देवयज्या हिनोत बरह्म सनयेधनानाम

रतस्य योगे वि शयध्वमूधः शरुष्टीवरीर्भूतनास्मभ्यमापः

आपो रेवतीः कषयथा हि वस्वः करतुं च भद्रम्बिभ्र्थाम्र्तं च

रायश्च सथ सवपत्यस्य पत्नीःसरस्वती तद गर्णते वयो धात

परति यदापो अद्र्श्रमायतीर्घ्र्तं पयांसि बिभ्रतीर्मधूनि

अध्वर्युभिर्मनसा संविदाना इन्द्राय सोमंसुषुतं भरन्तीः

एमा अग्मन रेवतीर्जीवधन्या अध्वर्यवः सादयतासखायः

नि बर्हिषि धत्तन सोम्यासो.अपां नप्त्रासंविदानास एनाः

आग्मन्नाप उशतीर्बर्हिरेदं नयध्वरे असदन्देवयन्तीः

अध्वर्यवः सुनुतेन्द्राय सोममभूदु वःसुशका देवयज्या


pra devatrā brāhmaṇe ghāturetvapo achā manaso naprayukti

mahīṃ mitrasya varuṇasya dhāsiṃ pṛthujrayaserīradhā suvṛktim

adhvaryavo haviṣmanto hi bhūtāchāpa itośatīruśantaḥ

ava yāścaṣṭe aruṇaḥ suparṇastamāsyadhvamūrmimadyā suhastāḥ


adhvaryavo.apa itā samudramapāṃ napātaṃ haviṣā yajadhvam

sa vo dadadūrmimadyā supūtaṃ tasmai somaṃ madhumantaṃsunota

yo anidhmo dīdayadapsvantaryaṃ viprāsa īḷateadhvareṣu

apāṃ napān madhumatīrapo dā yābhirindrovāvṛdhe vīryāya

yābhiḥ somo modate harṣate ca kalyāṇībhiryuvatibhirnamaryaḥ

tā adhvaryo apo achā parehi yadāsiñcāoṣadhībhiḥ punītāt

eved yūne yuvatayo namanta yadīmuśannuśatīretyacha

saṃ jānate manasā saṃ cikitre.adhvaryavo dhiṣaṇāpaścadevīḥ


yo vo vṛtābhyo akṛṇodu lokaṃ yo vo mahyā abhiśasteramuñcat

tasmā indrāya madhumantamūrmiṃ devamādanampra hiṇotanāpa


prāsmai hinota madhumantamūrmiṃ gharbho yo vaḥ sindhavomadhva utsaḥ

ghṛtapṛṣṭhamīḍyamadhvareṣvāpo revatīḥśṛutā havaṃ me

taṃ sindhavo matsaramindrapānamūrmiṃ pra heta ya ubheiyarti

madacyutamauśānaṃ nabhojāṃ pari tritantuṃvicarantamutsam

āvarvṛtatīradha nu dvidhārā ghoṣuyudho na niyavaṃcarantīḥ

e janitrīrbhuvanasya patnīrapo vandasvasavṛdhaḥ sayonīḥ


hinotā no adhvaraṃ devayajyā hinota brahma sanayedhanānām

ṛtasya yoghe vi śyadhvamūdhaḥ śruṣṭīvarīrbhūtanāsmabhyamāpa

po revatīḥ kṣayathā hi vasvaḥ kratuṃ ca bhadrambibhṛthāmṛtaṃ ca

rāyaśca stha svapatyasya patnīḥsarasvatī tad ghṛṇate vayo dhāt

prati yadāpo adṛśramāyatīrghṛtaṃ payāṃsi bibhratīrmadhūni

adhvaryubhirmanasā saṃvidānā indrāya somaṃsuṣutaṃ bharantīḥ


emā aghman revatīrjīvadhanyā adhvaryavaḥ sādayatāsakhāyaḥ

ni barhiṣi dhattana somyāso.apāṃ naptrāsaṃvidānāsa enāḥ

ghmannāpa uśatīrbarhiredaṃ nyadhvare asadandevayantīḥ


adhvaryavaḥ sunutendrāya somamabhūdu vaḥsuśakā devayajyā
hadow over innsmouth| hadow over innsmouth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 30