Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 32

Rig Veda Book 10. Hymn 32

Rig Veda Book 10 Hymn 32

पर सु गमन्ता धियसानस्य सक्षणि वरेभिर्वरानभिषु परसीदतः

अस्माकमिन्द्र उभयं जुजोषति यत्सोम्यस्यान्धसो बुबोधति

वीन्द्र यासि दिव्यानि रोचना वि पार्थिवानि रजसापुरुष्टुत

ये तवा वहन्ति मुहुरध्वरानुप ते सुवन्वन्तु वग्यनानराधसः

तदिन मे छन्त्सत वपुषो वपुष्टरं पुत्रो यज्जानम्पित्रोरधीयति

जाया पतिं वहति वग्नुना सुमत पुंसैद भद्रो वहतुः परिष्क्र्तः

तदित सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनवः

माता यन मन्तुर्यूथस्यपूर्व्याभि वाणस्य सप्तधातुरिज्जनः

पर वो.अछा रिरिचे देवयुष पदमेको रुद्रेभिर्यातितुर्वणिः

जरा वा येष्वम्र्तेषु दावने परि वूमेभ्यः सिञ्चता मधु

निधीयमानमपगूळमप्सु पर मे देवानां वरतपाुवाच

इन्द्रो विद्वाननु हि तवा चचक्ष तेनाहमग्नेनुशिष्ट आगाम

अक्षेत्रवित कषेत्रविदं हयप्राट स परैतिक्षेत्रविदानुशिष्टः

एतद वै भद्रमनुशासनोस्योतस्रुतिं विन्दत्यञ्जसीनाम

अद्येदु पराणीदममन्निमाहापीव्र्तो अधयन मातुरूधः

एमेनमाप जरिमा युवानमहेळन वसुः सुमनाबभूव

एतानि भद्रा कलश करियाम कुरुश्रवण ददतो मघानि

दान इद वो मघवानः सो अस्त्वयं च सोमो हर्दि यम्बिभर्मि


pra su ghmantā dhiyasānasya sakṣaṇi varebhirvarānabhiṣu prasīdataḥ

asmākamindra ubhayaṃ jujoṣati yatsomyasyāndhaso bubodhati

vīndra yāsi divyāni rocanā vi pārthivāni rajasāpuruṣṭuta

ye tvā vahanti muhuradhvarānupa te suvanvantu vaghyanānarādhasa


tadin me chantsat vapuṣo vapuṣṭaraṃ putro yajjānampitroradhīyati

jāyā patiṃ vahati vaghnunā sumat puṃsaid bhadro vahatuḥ pariṣkṛta


tadit sadhasthamabhi cāru dīdhaya ghāvo yacchāsanvahatuṃ na dhenavaḥ

mātā yan manturyūthasyapūrvyābhi vāṇasya saptadhāturijjana


pra vo.achā ririce devayuṣ padameko rudrebhiryātiturvaṇiḥ

jarā vā yeṣvamṛteṣu dāvane pari vaūmebhyaḥ siñcatā madhu

nidhīyamānamapaghūḷamapsu pra me devānāṃ vratapāuvāca

indro vidvānanu hi tvā cacakṣa tenāhamaghneanuśiṣṭa āghām

akṣetravit kṣetravidaṃ hyaprāṭ sa praitikṣetravidānuśiṣṭaḥ

etad vai bhadramanuśāsanosyotasrutiṃ vindatyañjasīnām

adyedu prāṇīdamamannimāhāpīvṛto adhayan māturūdhaḥ

emenamāpa jarimā yuvānamaheḷan vasuḥ sumanābabhūva

etāni bhadrā kalaśa kriyāma kuruśravaṇa dadato maghāni

dāna id vo maghavānaḥ so astvayaṃ ca somo hṛdi yambibharmi
lee flosi| njal
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 32