Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 39

Rig Veda Book 10. Hymn 39

Rig Veda Book 10 Hymn 39

यो वां परिज्मा सुव्र्दश्विना रथो दोषामुषासो हव्योहविष्मता

शश्वत्तमासस्तमु वामिदं वयं पितुर्ननाम सुहवं हवामहे

चोदयतं सून्र्ताः पिन्वतं धिय उत पुरन्धीरीरयतन्तदुश्मसि

यशसं भागं कर्णुतं नो अश्विना सोमं नचारुं मघवत्सु नस कर्तम

अमाजुरश्चिद भवथो युवं भगो.अनाशोश्चिदवितारापमस्य चित

अन्धस्य चिन नासत्या कर्शस्य चिद युवामिदाहुर्भिषजा रुतस्य चित

युवं चयवानं सनयं यथा रथं पुनर्युवानंचरथाय तक्षथुः

निष टौग्र्यमूहथुरद्भ्यस परिविश्वेत ता वां सवनेषु परवाच्या

पुराणा वां वीर्या पर बरवा जने.अथो हासथुर्भिषजामयोभुवा

ता वां नु नव्याववसे करामहे.अयंनासत्या शरदरिर्यथा दधत

इयं वामह्वे शर्णुतं मे अश्विना पुत्रायेव पितरा मह्यंशिक्षतम

अनापिरज्ञा असजात्यामतिः पुरा तस्याभिशस्तेरव सप्र्तम

युवं रथेन विमदाय शुन्ध्युवं नयूहथुः पुरुमित्रस्ययोषणाम

युवं हवं वध्रिमत्या अगछतं युवंसुषुतिं चक्रथुः पुरन्धये

युवं विप्रस्य जरणामुपेयुषः पुनः कलेरक्र्णुतंयुवद वयः

युवं वन्दनं रश्यदादुदूपथुर्युवंसद्यो विश्पलामेतवे कर्थः

युवं ह रेभं वर्षणा गुहा हितमुदैरयतम्मम्र्वांसमश्विना

युवं रबीसमुत तप्तमत्रयोमन्वन्तं चक्रथुः सप्तवध्रये

युवं शवेतं पेदवे.अश्विनाश्वं नवभिर्वाजैर्नवतीच वाजिनम

चर्क्र्त्यं ददथुर्द्रावयत्सखं भगं नन्र्भ्यो हव्यं मयोभुबम

न तं राजानावदिते कुतश्चन नांहो अश्नोति दुरितंनकिर्भयम

यमश्विना सुहवा रुद्रवर्तनी पुरोरथंक्र्णुथः पत्न्या सह

आ तेन यातं मनसो जवीयसा रथं यं वां रभवश्चक्रुरश्विना

यस्य योगे दुहिता जायते दिव उभे अहनीसुदिने विवस्वतः

ता वर्तिर्यातं जयुषा वि पर्वतमपिन्वतं शयवेधेनुमश्विना

वर्कस्य चिद वर्तिकामन्तरास्याद युवंशचीभिर्ग्रसिताममुञ्चतम

एतं वां सतोममश्विनावकर्मातक्षाम भर्गवो न रथम

नयम्र्क्षाम योषणां न मर्ये नित्यं न सूनुन्तनयं दधानाः


yo vāṃ parijmā suvṛdaśvinā ratho doṣāmuṣāso havyohaviṣmatā

aśvattamāsastamu vāmidaṃ vayaṃ piturnanāma suhavaṃ havāmahe

codayataṃ sūnṛtāḥ pinvataṃ dhiya ut purandhīrīrayatantaduśmasi

yaśasaṃ bhāghaṃ kṛṇutaṃ no aśvinā somaṃ nacāruṃ maghavatsu nas kṛtam

amājuraścid bhavatho yuvaṃ bhagho.anāśościdavitārāpamasya cit

andhasya cin nāsatyā kṛśasya cid yuvāmidāhurbhiṣajā rutasya cit

yuvaṃ cyavānaṃ sanayaṃ yathā rathaṃ punaryuvānaṃcarathāya takṣathuḥ

niṣ ṭaughryamūhathuradbhyas pariviśvet tā vāṃ savaneṣu pravācyā

purāṇā vāṃ vīryā pra bravā jane.atho hāsathurbhiṣajāmayobhuvā

tā vāṃ nu navyāvavase karāmahe.ayaṃnāsatyā śradariryathā dadhat

iyaṃ vāmahve śṛṇutaṃ me aśvinā putrāyeva pitarā mahyaṃśikṣatam

anāpirajñā asajātyāmatiḥ purā tasyāabhiśasterava spṛtam

yuvaṃ rathena vimadāya śundhyuvaṃ nyūhathuḥ purumitrasyayoṣaṇām

yuvaṃ havaṃ vadhrimatyā aghachataṃ yuvaṃsuṣutiṃ cakrathuḥ purandhaye

yuvaṃ viprasya jaraṇāmupeyuṣaḥ punaḥ kalerakṛṇutaṃyuvad vayaḥ

yuvaṃ vandanaṃ ṛśyadādudūpathuryuvaṃsadyo viśpalāmetave kṛtha


yuvaṃ ha rebhaṃ vṛṣaṇā ghuhā hitamudairayatammamṛvāṃsamaśvinā

yuvaṃ ṛbīsamuta taptamatrayaomanvantaṃ cakrathuḥ saptavadhraye

yuvaṃ śvetaṃ pedave.aśvināśvaṃ navabhirvājairnavatīca vājinam

carkṛtyaṃ dadathurdrāvayatsakhaṃ bhaghaṃ nanṛbhyo havyaṃ mayobhubam

na taṃ rājānāvadite kutaścana nāṃho aśnoti duritaṃnakirbhayam

yamaśvinā suhavā rudravartanī purorathaṃkṛṇuthaḥ patnyā saha

ā
tena yātaṃ manaso javīyasā rathaṃ yaṃ vāṃ ṛbhavaścakruraśvinā

yasya yoghe duhitā jāyate diva ubhe ahanīsudine vivasvata


tā vartiryātaṃ jayuṣā vi parvatamapinvataṃ śayavedhenumaśvinā

vṛkasya cid vartikāmantarāsyād yuvaṃśacībhirghrasitāmamuñcatam

etaṃ vāṃ stomamaśvināvakarmātakṣāma bhṛghavo na ratham

nyamṛkṣāma yoṣaṇāṃ na marye nityaṃ na sūnuntanayaṃ dadhānāḥ
piritual nutrition six foundations for spiritual life and the a| piritual nutrition six foundations for spiritual life and the a
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 39