Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 4

Rig Veda Book 10. Hymn 4

Rig Veda Book 10 Hymn 4

पर ते यक्षि पर त इयर्मि मन्म भुवो यथा वन्द्यो नोहवेषु

धन्वन्निव परपा असि तवमग्न इयक्षवे पूरवेप्रत्न राजन

यं तवा जनासो अभि संचरन्ति गाव उष्णमिव वरजंयविष्ठ

दूतो देवानामसि मर्त्यानामन्तर्महांश्चरसि रोचनेन

शिशुं न तवा जेन्यं वर्धयन्ती माता बिभर्तिसचनस्यमाना

धनोरधि परवता यासि हर्यञ जिगीषसेपशुरिवावस्र्ष्टः

मूरा अमूर न वयं चिकित्वो महित्वमग्ने तवमङग वित्से

शये वव्रिश्चरति जिह्वयादन रेरिह्यते युवतिंविश्पतिः सन

कूचिज्जायते सनयासु नव्यो वने तस्थौ पलितो धूमकेतुः

अस्नातापो वर्षभो न पर वेति सचेतसो यं पर्णयन्तमर्ताः

तनूत्यजेव तस्करा वनर्गु रशनाभिर्दशभिरभ्यधीताम

इयं ते अग्ने नव्यसी मनीषा युक्ष्वा रथंन शुचयद्भिरङगैः

बरह्म च ते जातवेदो नमश्चेयं च गीः सदमिद्वर्धनी भूत

रक्षा णो अग्ने तनयानि तोका रक्षोत नस्तन्वो अप्रयुछन


pra te yakṣi pra ta iyarmi manma bhuvo yathā vandyo nohaveṣu

dhanvanniva prapā asi tvamaghna iyakṣave pūravepratna rājan

yaṃ tvā janāso abhi saṃcaranti ghāva uṣṇamiva vrajaṃyaviṣṭha

dūto devānāmasi martyānāmantarmahāṃścarasi rocanena

śiśuṃ na tvā jenyaṃ vardhayantī mātā bibhartisacanasyamānā

dhanoradhi pravatā yāsi haryañ jighīṣasepaśurivāvasṛṣṭa


mūrā amūra na vayaṃ cikitvo mahitvamaghne tvamaṅgha vitse

śaye vavriścarati jihvayādan rerihyate yuvatiṃviśpatiḥ san

kūcijjāyate sanayāsu navyo vane tasthau palito dhūmaketuḥ

asnātāpo vṛṣabho na pra veti sacetaso yaṃ parṇayantamartāḥ


tanūtyajeva taskarā vanarghu raśanābhirdaśabhirabhyadhītām

iyaṃ te aghne navyasī manīṣā yukṣvā rathaṃna śucayadbhiraṅghai


brahma ca te jātavedo namaśceyaṃ ca ghīḥ sadamidvardhanī bhūt

rakṣā ṇo aghne tanayāni tokā rakṣota nastanvo aprayuchan
book the imitation of christ| book review imitation of christ
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 4