Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 41

Rig Veda Book 10. Hymn 41

Rig Veda Book 10 Hymn 41

समानमु तयं पुरुहूतमुक्थ्यं रथं तरिचक्रं सवनागनिग्मतम

परिज्मानं विदथ्यं सुव्र्क्तिभिर्वयंव्युष्टा उषसो हवामहे

परातर्युजं नासत्याधि तिष्ठथः परातर्यावाणम्मधुवाहनं रथम

विशो येन गछथो यज्वरीर्नराकीरेश्चिद यज्ञं होत्र्मन्तमश्विना

अध्वर्युं वा मधुपाणिं सुहस्त्यमग्निधं वाध्र्तदक्षं दमूनसम

विप्रस्य वा यत सवननि गछथोऽत आ यातं मधुपेयमश्विना


samānamu tyaṃ puruhūtamukthyaṃ rathaṃ tricakraṃ savanāghanighmatam

parijmānaṃ vidathyaṃ suvṛktibhirvayaṃvyuṣṭā uṣaso havāmahe

prātaryujaṃ nāsatyādhi tiṣṭhathaḥ prātaryāvāṇammadhuvāhanaṃ ratham

viśo yena ghachatho yajvarīrnarākīreścid yajñaṃ hotṛmantamaśvinā

adhvaryuṃ vā madhupāṇiṃ suhastyamaghnidhaṃ vādhṛtadakṣaṃ damūnasam

viprasya vā yat savanani ghachatho'ta ā yātaṃ madhupeyamaśvinā
quran sura 2| quran sura 2
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 41