Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 42

Rig Veda Book 10. Hymn 42

Rig Veda Book 10 Hymn 42

अस्तेव सु परतरं लायमस्यन भूषन्निव पर भरास्तोममस्मै

वाचा विप्रास्तरत वाचमर्यो नि रामयजरितः सोम इन्द्रम

दोहेन गामुप शिक्षा सखायं पर बोधय जरितर्जारमिन्द्रम

कोशं न पूर्णं वसुना नय्र्ष्टमा चयावयमघदेयाय शूरम

किमङग तवा मघवन भोजमाहुः शिशीहि मा शिशयन्त्वा शर्णोमि

अप्नस्वती मम धीरस्तु शक्र वसुविदम्भगमिन्द्रा भरा नः

तवां जना ममसत्येष्विन्द्र सन्तस्थाना वि हवयन्तेसमीके

अत्रा युजं कर्णुते यो हविष्मान नासुन्वतासख्यं वष्टि शूरः

धनं न सयन्द्रं बहुलं यो अस्मै तीव्रान सोमानासुनोतिप्रयस्वान

तस्मै शत्रून सुतुकान परातरह्नो निस्वष्ट्रान युवति हन्ति वर्त्रम

यस्मिन वयं दधिमा शंसमिन्द्रे यः शिश्राय मघवाकाममस्मे

आराच्चित सन भयतामस्य शत्रुर्न्यस्मैद्युम्ना जन्या नमन्ताम

आराच्छत्रुमप बाधस्व दूरमुग्रो यः शम्बःपुरुहूत तेन

अस्मे धेहि यवमद गोमदिन्द्र कर्धी धियंजरित्रे वाजरत्नाम

पर यमन्तर्व्र्षसवासो अग्मन तीव्राः सोमा बहुलान्तासैन्द्रम

नाह दामानं मघवा नि यंसन नि सुन्वते वहतिभूरि वामम

उत परहामतिदीव्या जयाति कर्तं यच्छ्वघ्नी विचिनोतिकाले

यो देवकामो न धना रुणद्धि समित तं रायास्र्जति सवधावान

गोभिष टरेमामतिं दुरेवां यवेन कषुधं पुरुहूतविश्वाम

वयं राजभिः परथमा धनान्यस्माकेनव्र्जनेना जयेम

बर्हस्पतिर्नः परि पातु पश्चादुतोत्तरस्मादधरादघायोः

इद्रः पुरस्तादुत मध्यतो नः सखा सखिभ्योवरिवः कर्णोतु


asteva su prataraṃ lāyamasyan bhūṣanniva pra bharāstomamasmai

vācā viprāstarata vācamaryo ni rāmayajaritaḥ soma indram

dohena ghāmupa śikṣā sakhāyaṃ pra bodhaya jaritarjāramindram

kośaṃ na pūrṇaṃ vasunā nyṛṣṭamā cyāvayamaghadeyāya śūram

kimaṅgha tvā maghavan bhojamāhuḥ śiśīhi mā śiśayantvā śṛomi

apnasvatī mama dhīrastu śakra vasuvidambhaghamindrā bharā na


tvāṃ janā mamasatyeṣvindra santasthānā vi hvayantesamīke

atrā yujaṃ kṛṇute yo haviṣmān nāsunvatāsakhyaṃ vaṣṭi śūra


dhanaṃ na syandraṃ bahulaṃ yo asmai tīvrān somānāsunotiprayasvān

tasmai śatrūn sutukān prātarahno nisvaṣṭrān yuvati hanti vṛtram

yasmin vayaṃ dadhimā śaṃsamindre yaḥ śiśrāya maghavākāmamasme

ārāccit san bhayatāmasya śatrurnyasmaidyumnā janyā namantām

ārācchatrumapa bādhasva dūramughro yaḥ śambaḥpuruhūta tena

asme dhehi yavamad ghomadindra kṛdhī dhiyaṃjaritre vājaratnām

pra yamantarvṛṣasavāso aghman tīvrāḥ somā bahulāntāsaindram

nāha dāmānaṃ maghavā ni yaṃsan ni sunvate vahatibhūri vāmam

uta prahāmatidīvyā jayāti kṛtaṃ yacchvaghnī vicinotikāle

yo devakāmo na dhanā ruṇaddhi samit taṃ rāyāsṛjati svadhāvān

ghobhiṣ ṭaremāmatiṃ durevāṃ yavena kṣudhaṃ puruhūtaviśvām

vayaṃ rājabhiḥ prathamā dhanānyasmākenavṛjanenā jayema

bṛhaspatirnaḥ pari pātu paścādutottarasmādadharādaghāyoḥ

idraḥ purastāduta madhyato naḥ sakhā sakhibhyovarivaḥ kṛṇotu
native america creation myth| native america creation myth
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 42