Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 48

Rig Veda Book 10. Hymn 48

Rig Veda Book 10 Hymn 48

अहं भुवं वसुनः पूर्व्यस पतिरहं धनानि संजयामि शश्वतः

मां हवन्ते पितरं न जन्तवो.अहन्दाशुषे वि भजामि भोजनम

अहमिन्द्रो रोधो वक्षो अथर्वणस्त्रिताय गा अजनयमहेरधि

अहं दस्युभ्यः परि नर्म्णमा ददे गोत्रा शिक्षन्दधीचे मातरिश्वने

मह्यं तवष्टा वज्रमतक्षदायसं मयि देवासो.अव्र्जन्नपि करतुम

ममानीकं सूर्यस्येव दुष्टरं मामार्यन्तिक्र्तेन कर्त्वेन च

अहमेतं गव्ययमश्व्यं पशुं पुरीषिणं सायकेनाहिरण्ययम

पुरू सहस्रा नि शिशामि दाशुषे यन मासोमास उक्थिनो अमन्दिषुः

अहमिन्द्रो न परा जिग्य इद धनं न मर्त्यवे.अव तस्थेकदा चन

सोममिन मा सुन्वन्तो याचता वसु न मेपूरवः सख्ये रिषाथन

अहमेताञ्छाश्वसतो दवा-दवेन्द्रं ये वज्रं युधयेऽकर्ण्वत

आह्वयमानानव हन्मनाहनं दर्ळा वदन्ननमस्युर्नमस्विनः

अभीदमेकमेको अस्मि निष्षाळ अभी दवा किमु तरयःकरन्ति

खले न पर्षान परति हन्मि भूरि किं मा निन्दन्तिशत्रवो.अनिन्द्राः

अहं गुङगुभ्यो अतिथिग्वमिष्करमिषं न वर्त्रतुरंविक्षु धारयम

यत पर्णयघ्न उत वा करञ्जहे पराहम्महे वर्त्रहत्ये अशुश्रवि

पर मे नमी साप्य इषे भुजे भूद गवामेषे सख्याक्र्णुत दविता

दिद्युं यदस्य समिथेषु मंहयमादिदेनं शंस्यमुक्थ्यं करम

पर नेमस्मिन दद्र्शे सोमो अन्तर्गोपा नेममाविरस्थाक्र्णोति

स तिग्मश्र्ङगं वर्षभं युयुत्सन दरुहस्तस्थौबहुले बद्धो अन्तः

आदित्यानां वसूनां रुद्रियाणां देवो देवानां नमिनामि धाम

ते मा भद्राय शवसे ततक्षुरपराजितमस्त्र्तमषाळम


ahaṃ bhuvaṃ vasunaḥ pūrvyas patirahaṃ dhanāni saṃjayāmi śaśvataḥ

māṃ havante pitaraṃ na jantavo.ahandāśuṣe vi bhajāmi bhojanam

ahamindro rodho vakṣo atharvaṇastritāya ghā ajanayamaheradhi

ahaṃ dasyubhyaḥ pari nṛmṇamā dade ghotrā śikṣandadhīce mātariśvane

mahyaṃ tvaṣṭā vajramatakṣadāyasaṃ mayi devāso.avṛjannapi kratum

mamānīkaṃ sūryasyeva duṣṭaraṃ māmāryantikṛtena kartvena ca

ahametaṃ ghavyayamaśvyaṃ paśuṃ purīṣiṇaṃ sāyakenāhiraṇyayam

purū sahasrā ni śiśāmi dāśuṣe yan māsomāsa ukthino amandiṣu


ahamindro na parā jighya id dhanaṃ na mṛtyave.ava tasthekadā cana

somamin mā sunvanto yācatā vasu na mepūravaḥ sakhye riṣāthana

ahametāñchāśvasato dvā-dvendraṃ ye vajraṃ yudhaye'kṛṇvata

āhvayamānānava hanmanāhanaṃ dṛḷā vadannanamasyurnamasvina


abhīdamekameko asmi niṣṣāḷ abhī dvā kimu trayaḥkaranti

khale na parṣān prati hanmi bhūri kiṃ mā nindantiśatravo.anindrāḥ


ahaṃ ghuṅghubhyo atithighvamiṣkaramiṣaṃ na vṛtraturaṃvikṣu dhārayam

yat parṇayaghna uta vā karañjahe prāhammahe vṛtrahatye aśuśravi

pra me namī sāpya iṣe bhuje bhūd ghavāmeṣe sakhyākṛṇuta dvitā

didyuṃ yadasya samitheṣu maṃhayamādidenaṃ śaṃsyamukthyaṃ karam

pra nemasmin dadṛśe somo antarghopā nemamāvirasthākṛṇoti

sa tighmaśṛṅghaṃ vṛṣabhaṃ yuyutsan druhastasthaubahule baddho anta

dityānāṃ vasūnāṃ rudriyāṇāṃ devo devānāṃ namināmi dhāma

te mā bhadrāya śavase tatakṣuraparājitamastṛtamaṣāḷam
the life and morals of jesus of nazareth jefferson| the life and morals of jesus of nazareth jefferson
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 48