Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 49

Rig Veda Book 10. Hymn 49

Rig Veda Book 10 Hymn 49

अहं दां गर्णते पूर्व्यं वस्वहं बरह्म कर्णवं मह्यंवर्धनम

अहं भुवं यजमानस्य चोदितायज्वनः साक्षिविश्वस्मिन भरे

मां धुरिन्द्रं नाम देवता दिवश्च गमश्चापां चजन्तवः

अहं हरी वर्षणा विव्रता रघू अहंवज्रं शवसे धर्ष्ण्वा ददे

अहमत्कं कवये शिश्नथं हथैरहं कुत्समावमाभिरूतिभिः

अहं शुष्णस्य शनथिता वधर्यमंन यो रर आर्यं नाम दस्यवे

अहं पितेव वेतसून्रभिष्टये तुग्रं कुत्साय समदिभंच रन्धयम

अहं भुवं यजमानस्य राजनि पर यद भरेतुजये न परियाध्र्षे

अहं रन्धयं मर्गयं शरुतर्वणे यन माजिहीत वयुनाचनानुषक

अहं वेशं नम्रमायवे.अकरमहंसव्याय पड्ग्र्भिमरन्धयम

अहं स यो नववास्त्वं बर्हद्रथं सं वर्त्रेव दासंव्र्त्रहारुजम

यद वर्धयन्तं परथयन्तमानुषग दूरेपारे रजसो रोचनाकरम

अहं सूर्यस्य परि याम्याशुभिः परैतशेभिर्वहमानोजसा

यन मा सावो मनुष आह निर्णिज रधक कर्षेदासं कर्त्व्यं हथैः

अहं सप्तहा नहुषो नहुष्टरः पराश्राव यं शवसातुर्वशं यदुम

अहं नयन्यं सहसा सहस करं नवव्राधतो नवतिं च वक्षयम

अहं सप्त सरवतो धारयं वर्षा दरवित्न्वः पर्थिव्यांसीरा अधि

अहमर्णांसि वि तिरामि सुक्रतुर्युधा विदम्मनवे गातुमिष्टये

अहं तदासु धारयं यदासु न देवश्चनत्वष्टाधारयद रुशत

सपार्हं गवामूधस्सुवक्षणास्वा मधोर्मधु शवात्र्यं सोममाशिरम

एवा देवानिन्द्रो विव्ये नॄन पर चयौत्नेन मघवासत्यराधाः

विश्वेत ता ते हरिवः शचीवो.अभितुरासः सवयशो गर्णन्ति


ahaṃ dāṃ ghṛṇate pūrvyaṃ vasvahaṃ brahma kṛṇavaṃ mahyaṃvardhanam

ahaṃ bhuvaṃ yajamānasya coditāyajvanaḥ sākṣiviśvasmin bhare

māṃ dhurindraṃ nāma devatā divaśca ghmaścāpāṃ cajantavaḥ

ahaṃ harī vṛṣaṇā vivratā raghū ahaṃvajraṃ śavase dhṛṣṇvā dade

ahamatkaṃ kavaye śiśnathaṃ hathairahaṃ kutsamāvamābhirūtibhiḥ

ahaṃ śuṣṇasya śnathitā vadharyamaṃna yo rara āryaṃ nāma dasyave

ahaṃ piteva vetasūnrabhiṣṭaye tughraṃ kutsāya smadibhaṃca randhayam

ahaṃ bhuvaṃ yajamānasya rājani pra yad bharetujaye na priyādhṛṣe

ahaṃ randhayaṃ mṛghayaṃ śrutarvaṇe yan mājihīta vayunācanānuṣak

ahaṃ veśaṃ namramāyave.akaramahaṃsavyāya paḍghṛbhimarandhayam

ahaṃ sa yo navavāstvaṃ bṛhadrathaṃ saṃ vṛtreva dāsaṃvṛtrahārujam

yad vardhayantaṃ prathayantamānuṣagh dūrepāre rajaso rocanākaram

ahaṃ sūryasya pari yāmyāśubhiḥ praitaśebhirvahamānaojasā

yan mā sāvo manuṣa āha nirṇija ṛdhak kṛṣedāsaṃ kṛtvyaṃ hathai


ahaṃ saptahā nahuṣo nahuṣṭaraḥ prāśrāva yaṃ śavasāturvaśaṃ yadum

ahaṃ nyanyaṃ sahasā sahas karaṃ navavrādhato navatiṃ ca vakṣayam

ahaṃ sapta sravato dhārayaṃ vṛṣā dravitnvaḥ pṛthivyāṃsīrā adhi

ahamarṇāṃsi vi tirāmi sukraturyudhā vidammanave ghātumiṣṭaye

ahaṃ tadāsu dhārayaṃ yadāsu na devaścanatvaṣṭādhārayad ruśat

spārhaṃ ghavāmūdhassuvakṣaṇāsvā madhormadhu śvātryaṃ somamāśiram

evā devānindro vivye nṝn pra cyautnena maghavāsatyarādhāḥ


viśvet tā te harivaḥ śacīvo.abhiturāsaḥ svayaśo ghṛṇanti
vril the coming| vril the coming
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 49