Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 50

Rig Veda Book 10. Hymn 50

Rig Veda Book 10 Hymn 50

पर वो महे मन्दमानायान्धसो.अर्चा विश्वानरायविश्वाभुवे

इन्द्रस्य यस्य सुमखं सहो महि शरवोन्र्म्णं च रोदसी सपर्यतः

सो चिन नु सख्या नर्य इन सतुतश्चर्क्र्त्य इन्द्रो मावतेनरे

विश्वासु धूर्षु वाजक्र्त्येषु सत्पते वर्त्रे वाप्स्वभि शूर मन्दसे

के ते नर इन्द्र ये त इषे ये ते सुम्नं सधन्यमियक्षान

के ते वाजायासुर्याय हिन्विरे के अप्सु सवासूर्वरासुपौंस्ये

भुवस्त्वमिन्द्र बरह्मणा महान भुवो विश्वेषु सवनेषुयज्ञियः

भुवो नॄंश्च्यौत्नो विश्वस्मिन भरेज्येष्ठश्च मन्त्रो विश्वचर्षणे

अवा नु कं जयायान यज्ञवनसो महीं त ओमात्रांक्र्ष्टयो विदुः

असो नु कमजरो वर्धाश्च विश्वेदेतासवना तूतुमा कर्षे

एता विश्वा सवना तूतुमाक्र्षे सवयं सूनो सहसो यानिदधिषे

वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रोब्रह्मोद्यतं वचः

ये ते विप्र बरह्मक्र्तः सुते सचा वसूनां च वसुनश्चदावने

पर ते सुम्नस्य मनसा पथा भुवन मदे सुतस्यसोम्यस्यान्धसः


pra vo mahe mandamānāyāndhaso.arcā viśvānarāyaviśvābhuve

indrasya yasya sumakhaṃ saho mahi śravonṛmṇaṃ ca rodasī saparyata


so cin nu sakhyā narya ina stutaścarkṛtya indro māvatenare

viśvāsu dhūrṣu vājakṛtyeṣu satpate vṛtre vāpsvabhi śūra mandase

ke te nara indra ye ta iṣe ye te sumnaṃ sadhanyamiyakṣān

ke te vājāyāsuryāya hinvire ke apsu svāsūrvarāsupauṃsye

bhuvastvamindra brahmaṇā mahān bhuvo viśveṣu savaneṣuyajñiyaḥ

bhuvo nṝṃścyautno viśvasmin bharejyeṣṭhaśca mantro viśvacarṣaṇe

avā nu kaṃ jyāyān yajñavanaso mahīṃ ta omātrāṃkṛṣṭayo viduḥ

aso nu kamajaro vardhāśca viśvedetāsavanā tūtumā kṛṣe

etā viśvā savanā tūtumākṛṣe svayaṃ sūno sahaso yānidadhiṣe

varāya te pātraṃ dharmaṇe tanā yajño mantrobrahmodyataṃ vaca


ye te vipra brahmakṛtaḥ sute sacā vasūnāṃ ca vasunaścadāvane

pra te sumnasya manasā pathā bhuvan made sutasyasomyasyāndhasaḥ
t he mahabharata chapter 32| t he mahabharata chapter 32
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 50