Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 51

Rig Veda Book 10. Hymn 51

Rig Veda Book 10 Hymn 51

महत तदुल्बं सथविरं तदासीद येनाविष्टितःप्रविवेशिथापः

विश्वा अपश्यद बहुधा ते अग्ने जातवेदस्तन्वो देव एकः

को मा ददर्श कतमः स देवो यो मे तन्वो बहुधापर्यपश्यत

कवाह मित्रावरुणा कषियन्त्यग्नेर्विस्वाःसमिधो देवयानीः

ऐछाम तवा बहुधा जातवेदः परविष्टमग्ने अप्स्वोषधीषु

तं तवा यमो अचिकेच्चित्रभानो दशान्तरुष्यादतिरोचमानम

होत्रादहं वरुण बिभ्यदायं नेदेव मा युनजन्नत्रदेवाः

तस्य मे तन्वो बहुधा निविष्टा एतमर्थं नचिकेताहमग्निः

एहि मनुर्देवयुर्यज्ञकामो.अरंक्र्त्या तमसि कषेष्यग्ने

सुगान पथः कर्णुहि देवयानान वह हव्यानिसुमनस्यमानः

अग्नेः पूर्वे भरातरो अर्थमेतं रथीवाध्वानमन्वावरीवुः

तस्माद भिया वरुण दूरमायं गौरो नक्षेप्नोरविजे जयायाः

कुर्मस्त आयुरजरं यदग्ने यथा युक्तो जातवेदो नरिष्याः

अथा वहासि सुमनस्यमानो भागं देवेभ्योहविषः सुजात

परयाजान मे अनुयाजांश्च केवलानूर्जस्वन्तं हविषोदत्त भागम

घर्तं चापां पुरुषं चौषधीनामग्नेश्च दीर्घमायुरस्तु देवाः

तव परयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो हविषः सन्तुभागाः

तवाग्ने यज्ञो.अयमस्तु सर्वस्तुभ्यं नमन्ताम्प्रदिशश्चतस्रः


mahat tadulbaṃ sthaviraṃ tadāsīd yenāviṣṭitaḥpraviveśithāpaḥ

viśvā apaśyad bahudhā te aghne jātavedastanvo deva eka


ko mā dadarśa katamaḥ sa devo yo me tanvo bahudhāparyapaśyat

kvāha mitrāvaruṇā kṣiyantyaghnervisvāḥsamidho devayānīḥ


aichāma tvā bahudhā jātavedaḥ praviṣṭamaghne apsvoṣadhīṣu

taṃ tvā yamo acikeccitrabhāno daśāntaruṣyādatirocamānam

hotrādahaṃ varuṇa bibhyadāyaṃ nedeva mā yunajannatradevāḥ


tasya me tanvo bahudhā niviṣṭā etamarthaṃ naciketāhamaghni


ehi manurdevayuryajñakāmo.araṃkṛtyā tamasi kṣeṣyaghne

sughān pathaḥ kṛṇuhi devayānān vaha havyānisumanasyamāna


aghneḥ pūrve bhrātaro arthametaṃ rathīvādhvānamanvāvarīvuḥ

tasmād bhiyā varuṇa dūramāyaṃ ghauro nakṣepnoravije jyāyāḥ


kurmasta āyurajaraṃ yadaghne yathā yukto jātavedo nariṣyāḥ


athā vahāsi sumanasyamāno bhāghaṃ devebhyohaviṣaḥ sujāta

prayājān me anuyājāṃśca kevalānūrjasvantaṃ haviṣodatta bhāgham

ghṛtaṃ cāpāṃ puruṣaṃ cauṣadhīnāmaghneśca dīrghamāyurastu devāḥ


tava prayājā anuyājāśca kevala ūrjasvanto haviṣaḥ santubhāghāḥ


tavāghne yajño.ayamastu sarvastubhyaṃ namantāmpradiśaścatasraḥ
the apostolic bible polyglot and kjv| the apostolic bible polyglot and kjv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 51