Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 53

Rig Veda Book 10. Hymn 53

Rig Veda Book 10 Hymn 53

यमैछाम मनसा सो.अयमागाद यज्ञस्य विद्वान्परुषश्चिकित्वान

स नो यक्षद देवताता यजीयान नि हिषत्सदन्तरः पूर्वो अस्मत

अराधि होता निषदा यजीयनभि परयांसि सुधितानि हिख्यत

यजामहै यज्ञियान हन्त देवानीळामहाीड्यानाज्येन

साध्वीमकर्देववीतिं नो अद्य यज्ञस्य जिह्वामविदामगुह्याम

स आयुरागात सुरभिर्वसानो भद्रामकर्देवहूतिं नो अद्य

तदद्य वाचः परथमं मसीय येनासुरानभि देवासाम

ऊर्जाद उत यज्ञियसः पञ्च जना मम होत्रंजुषध्वम

पञ्च जना मम होत्रं जुषन्तां गोजाता उत येयज्ञियासः

पर्थिवी नः पार्थिवात पात्वंअसोऽनतरिक्षं दिव्यात पात्वस्मान

तन्तुं तन्वन रजसो भानुमन्विहि जयोतिष्मतः पथोरक्ष धिया कर्तान

अनुल्बणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम

अक्षानहो नह्यतनोत सोम्या इष्क्र्णुध्वं रशना ओतपिंशत

अष्टावन्धुरं वहताभितो रथं येन देवासोनयन्नभि परियम

अश्मन्वती रीयते सं रभध्वमुत तिष्ठत पर तरतासखायः

अत्रा जहाम ये असन्नशेवाः शिवान वयमुत्तरेमाभि वाजान

तवष्टा माया वेदपसामपस्तमो बिभ्रत पात्रादेवपानानि शन्तमा

शिशीते नूनं परशुं सवायसंयेन वर्श्चादेतशो बरह्मणस पतिः

सतो नूनं कवयः सं शिशीत वाशीभिर्याभिरम्र्ताय तक्षथ

विद्वांसः पदा गुह्यानि कर्तन येनदेवासो अम्र्तत्वमानशुः

गर्भे योषामदधुर्वत्समासन्यपीच्येन मनसोतजिह्वया

स विश्वाहा सुमना योग्या अभि सिषासनिर्वनतेकार इज्जितिम


yamaichāma manasā so.ayamāghād yajñasya vidvānparuṣaścikitvān

sa no yakṣad devatātā yajīyān ni hiṣatsadantaraḥ pūrvo asmat

arādhi hotā niṣadā yajīyanabhi prayāṃsi sudhitāni hikhyat

yajāmahai yajñiyān hanta devānīḷāmahāīḍyānājyena

sādhvīmakardevavītiṃ no adya yajñasya jihvāmavidāmaghuhyām

sa āyurāghāt surabhirvasāno bhadrāmakardevahūtiṃ no adya

tadadya vācaḥ prathamaṃ masīya yenāsurānabhi devāasāma

ūrjāda uta yajñiyasaḥ pañca janā mama hotraṃjuṣadhvam

pañca janā mama hotraṃ juṣantāṃ ghojātā uta yeyajñiyāsaḥ

pṛthivī naḥ pārthivāt pātvaṃaso'ntarikṣaṃ divyāt pātvasmān

tantuṃ tanvan rajaso bhānumanvihi jyotiṣmataḥ pathorakṣa dhiyā kṛtān

anulbaṇaṃ vayata joghuvāmapo manurbhava janayā daivyaṃ janam

akṣānaho nahyatanota somyā iṣkṛṇudhvaṃ raśanā otapiṃśata

aṣṭāvandhuraṃ vahatābhito rathaṃ yena devāsoanayannabhi priyam

aśmanvatī rīyate saṃ rabhadhvamut tiṣṭhata pra taratāsakhāyaḥ

atrā jahāma ye asannaśevāḥ śivān vayamuttaremābhi vājān

tvaṣṭā māyā vedapasāmapastamo bibhrat pātrādevapānāni śantamā

iśīte nūnaṃ paraśuṃ svāyasaṃyena vṛścādetaśo brahmaṇas pati


sato nūnaṃ kavayaḥ saṃ śiśīta vāśībhiryābhiramṛtāya takṣatha

vidvāṃsaḥ padā ghuhyāni kartana yenadevāso amṛtatvamānaśu


gharbhe yoṣāmadadhurvatsamāsanyapīcyena manasotajihvayā

sa viśvāhā sumanā yoghyā abhi siṣāsanirvanatekāra ijjitim
flowers plants and trees plant| chapter summary why geography matter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 53