Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 59

Rig Veda Book 10. Hymn 59

Rig Veda Book 10 Hymn 59

पर तार्यायुः परतरं नवीय सथातारेव करतुमतारथस्य

अध चयवान उत तवीत्यर्थं परातरं सग़्म

सामन नु राये निधिमन नवन्नं करामहे सु पुरुधश्रवांसि

ता नो विश्वानि जरिता ममत्तु परातरं सुनिरतिर्जिहीताम

अभी षवर्यः पौंस्यैर्भवेम दयौर्न भूमिं गिरयोनाज्रन

ता नो विश्वानि जरिता चिकेत परातरं सुनिरतिर्जिहीताम

मो षु णः सोम मर्त्यवे परा दाः पश्येम नु सूर्यमुच्चरन्तम

दयुभिर्हितो जरिमा सू नो अस्तु परातरं सुनिरतिर्जिहीताम

असुनीते मनो अस्मासु धारय जीवातवे सु पर तिरा नायुः

रारन्धि नः सूर्यस्य सन्द्र्शि घर्तेन तवन्तन्वं वर्धयस्व

असुनीते पुनरस्मासु चक्षुः पुनः पराणमिह नो धेहिभोगम

जयोक पश्येम सूर्यमुच्चरन्तमनुमते मर्ळया नह्स्वस्ति

पुनर्नो असुं पर्थिवी ददातु पुनर्द्यौर्देवी पुनरन्तरिक्षम

पुनर्नः सोमस्तन्वं ददातु पुनः पूषापथ्यां या सवस्तिः

शं रोदसी सुबन्धवे यह्वी रतस्य मातरा

भरतामप यद रपो दयौः पर्थिवि कषमा रपो मो षु ते किंचनाममत

अव दवके अव तरिका दिवश्चरन्ति भेषजा

कषमाचरिष्ण्वेककं भरतामप यद रपो दयौः पर्थिवि कषमारपो मो षु ते किं चनाममत

समिन्द्रेरय गामनड्वाहं य आवहदुशीनराण्यानः

भरतामप यद रपो दयौः पर्थिवि कषमा रपो मोषु ते किं चनाममत


pra tāryāyuḥ prataraṃ navīya sthātāreva kratumatārathasya

adha cyavāna ut tavītyarthaṃ parātaraṃ sm

sāman nu rāye nidhiman nvannaṃ karāmahe su purudhaśravāṃsi

tā no viśvāni jaritā mamattu parātaraṃ sunirtirjihītām

abhī ṣvaryaḥ pauṃsyairbhavema dyaurna bhūmiṃ ghirayonājran

tā no viśvāni jaritā ciketa parātaraṃ sunirtirjihītām

mo ṣu ṇaḥ soma mṛtyave parā dāḥ paśyema nu sūryamuccarantam

dyubhirhito jarimā sū no astu parātaraṃ sunirtirjihītām

asunīte mano asmāsu dhāraya jīvātave su pra tirā naāyuḥ

rārandhi naḥ sūryasya sandṛśi ghṛtena tvantanvaṃ vardhayasva

asunīte punarasmāsu cakṣuḥ punaḥ prāṇamiha no dhehibhogham

jyok paśyema sūryamuccarantamanumate mṛḷayā nahsvasti

punarno asuṃ pṛthivī dadātu punardyaurdevī punarantarikṣam

punarnaḥ somastanvaṃ dadātu punaḥ pūṣāpathyāṃ yā svasti

aṃ rodasī subandhave yahvī ṛtasya mātarā

bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo mo ṣu te kiṃcanāmamat

ava dvake ava trikā divaścaranti bheṣajā

kṣamācariṣṇvekakaṃ bharatāmapa yad rapo dyauḥ pṛthivi kṣamārapo mo ṣu te kiṃ canāmamat

samindreraya ghāmanaḍvāhaṃ ya āvahaduśīnarāṇyāanaḥ

bharatāmapa yad rapo dyauḥ pṛthivi kṣamā rapo moṣu te kiṃ canāmamat
plantin polyglot bible| polyglot bible review
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 59