Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 6

Rig Veda Book 10. Hymn 6

Rig Veda Book 10 Hymn 6

अयं स यस्य शर्मन्नवोभिरग्नेरेधते जरिताभिष्टौ

जयेष्ठेभिर्यो भानुभिरषूणां पर्येति परिवीतोविभावा

यो भनुभिर्विभावा विभात्यग्निर्देवेभिरतावाजस्रः

आ यो विवाय सख्या सखिभ्यो.अपरिह्व्र्तो अत्यो न सप्तिः

ईशे यो विश्वस्या देववीतेरीशे विश्वायुरुषसोव्युष्टौ

आ यस्मिन मना हवींष्यग्नावरिष्टरथस्कभ्नाति शूषैः

शूषेभिर्व्र्धो जुषाणो अर्कैर्देवानछा रघुपत्वाजिगाति

मन्द्रो होता स जुह्वा यजिष्ठः सम्मिश्लो अग्निरा जिघर्ति देवान

तमुस्रामिन्द्रं न रेजमानमग्निं गीर्भिर्नमोभिराक्र्णुध्वम

आ यं विप्रासो मतिभिर्ग्र्णन्ति जातवेदसंजुह्वं सहानाम

सं यस्मिन विश्वा वसूनि जग्मुर्वाजे नाश्वाःसप्तीवन्त एवैः

अस्मे ऊतीरिन्द्रवाततमा अर्वाचीनाग्न आ कर्णुष्व

अधा हयग्ने मह्ना निषद्या सद्यो जज्ञानो हव्यो बभूथ

तं ते देवासो अनु केतमायन्नधावर्धन्त परथमासूमाः


ayaṃ sa yasya śarmannavobhiraghneredhate jaritābhiṣṭau

jyeṣṭhebhiryo bhānubhirṣūṇāṃ paryeti parivītovibhāvā

yo bhanubhirvibhāvā vibhātyaghnirdevebhirtāvājasra

ā
yo vivāya sakhyā sakhibhyo.aparihvṛto atyo na sapti

ī
e yo viśvasyā devavīterīśe viśvāyuruṣasovyuṣṭau

ā yasmin manā havīṃṣyaghnāvariṣṭarathaskabhnāti śūṣai

śū
ebhirvṛdho juṣāṇo arkairdevānachā raghupatvājighāti

mandro hotā sa juhvā yajiṣṭhaḥ sammiślo aghnirā jigharti devān

tamusrāmindraṃ na rejamānamaghniṃ ghīrbhirnamobhirākṛṇudhvam

ā yaṃ viprāso matibhirghṛṇanti jātavedasaṃjuhvaṃ sahānām

saṃ yasmin viśvā vasūni jaghmurvāje nāśvāḥsaptīvanta evaiḥ

asme ūtīrindravātatamā arvācīnāaghna ā kṛṇuṣva

adhā hyaghne mahnā niṣadyā sadyo jajñāno havyo babhūtha

taṃ te devāso anu ketamāyannadhāvardhanta prathamāsaūmāḥ
church graal hidden holy| church graal hidden holy
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 6