Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 61

Rig Veda Book 10. Hymn 61

Rig Veda Book 10 Hymn 61

इदमित्था रौद्रं गूर्तवचा बरह्म करत्वा शच्यामन्तराजौ

कराणा यदस्य पितरा मंहनेष्ठाः पर्षत्पक्थे अहन्ना सप्त होतॄन

स इद दानाय दभ्याय वन्वञ्च्यवानः सूदैरमिमीतवेदिम

तूर्वयाणो गूर्तवचस्तमः कषोदो न रेत इतूतिसिञ्चत

मनो न येषु हवनेषु तिग्मं विपः शच्या वनुथोद्रवन्ता

आ यः शर्यभिस्तुविन्र्म्णोस्याश्रीणीतादिशं गभस्तौ

कर्ष्णा यद गोष्वरुणीषु सीदद दिवो नपाताश्विनाहुवे वाम

वीतं मे यज्ञमा गतं मे अन्नं ववन्वांसानेषमस्म्र्तध्रू

परथिष्ट यस्य वीरकर्ममिष्णदनुष्ठितं नु नर्योपौहत

पुनस्तदा वर्हति यत कनाया दुहितुरानुभ्र्तमनर्वा

मध्या यत कर्त्वमभवदभीके कामं कर्ण्वाणेपितरि युवत्याम

मनानग रेतो जहतुर्वियन्ता सानौनिषिक्तं सुक्र्तस्य योनौ

पिता यत सवां दुहितरमधिष्कन कष्मया रेतःसंजग्मानो नि षिञ्चत

सवाध्यो.अजनयन बरह्म देवावास्तोष पतिं वरतपां निरतक्षन

स ईं वर्षा न फेनमस्यदाजौ समदा परैदपदभ्रचेताः

सरत पदा न दक्षिणा पराव्रं न ता नुमे पर्शन्यो जग्र्भ्रे

मक्षू न वह्निः परजाया उपब्दिरग्निं न नग्न उपसीददूधः

सनितेध्मं सनितोत वाजं स धर्ताजज्ञे सहसा यवीयुत

मक्षू कनायाः सख्यं नवग्वा रतं वदन्त रतयुक्तिमग्मन

दविबर्हसो य उप गोपमागुरदक्षिणासो अच्युतादुदुक्षन

मक्षू कनायाः सख्यं नवीयो राधो न रेत रतमित्तुरण्यन

शुचि यत ते रेक्ण आयजन्त सबर्दुघायाः पयौस्रियायाः

पश्वा यत पश्चा वियुता बुधन्तेति बरवीति वक्तरीरराणः

वसोर्वसुत्वा कारवो.अनेहा विश्वं विवेष्टिद्रविणमुप कषु

तदिन नवस्य परिषद्वानो अग्मन पुरू सदन्तो नार्षदम्बिभित्सन

वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत

भर्गो ह नामोत यस्य देवाः सवर्ण ये तरिषधस्थेनिषेदुः

अग्निर्ह नामोत जातवेदाः शरुधी नो होतरतस्य होताध्रुक

उत तया मे रौद्रावर्चिमन्ता नासत्याविन्द्र गूर्तयेयजध्यै

मनुष्वद वर्क्तबर्हिषे रराणा मन्दूहितप्रयसा विक्षु यज्यू

अयं सतुतो राजा वन्दि वेधा अपश व विप्रस्तरतिस्वसेतुः

स कक्षीवन्तं रेजयत सो अग्निं नेमिं नचक्रमर्वतो रघुद्रु

स दविबन्धुर्वैतरणो यष्टा सबर्धुं धेनुमस्वन्दुहध्यै

सं यन मित्रावरुणा वर्ञ्ज उक्थैर्ज्येष्ठेभिरर्यमणं वरूथैः

तद्बन्धुः सूरिर्दिवि ते धियन्धा नाभानेदिष्ठो रपतिप्र वेनन

सा नो नाभिः परमास्य वा घाहं तत्पश्चा कतिथश्चिदास

इयं मे नाभिरिह मे सधस्थमिमे मे देवा अयमस्मिसर्वः

दविजा अह परथमजा रतस्येदं धेनुरदुहज्जायमाना

अधासु मन्द्रो अरतिर्विभावाव सयति दविवर्तनिर्वनेषाट

ऊर्ध्वा यच्छ्रेणिर्न शिशुर्दन मक्षू सथिरंशेव्र्धं सूत माता

अधा गाव उपमातिं कनाया अनु शवान्तस्य कस्य चित्परेयुः

शरुधि तवं सुद्रविणो नस्त्वं याळ आश्वघ्नस्यववर्धे सून्र्ताभिः

अध तवमिन्द्र विद्ध्यस्मान महो राये नर्पते वज्रबाहुः

रक्षा च नो मघोनह पाहि सूरीननेहसस्ते हरिवोभिष्टौ

अध यद राजाना गविष्टौ सरत सरण्युः कारवेजरण्युः

विप्रः परेष्ठः स हयेषां बभूव परा चवक्षदुत पर्षदेनान

अधा नवस्य जेन्यस्य पुष्टौ वर्था रेभन्त ईमहे तदूनु

सरण्युरस्य सूनुरश्वो विप्रश्चासि शरवसश्चसातौ

युवोर्यदि सख्यायास्मे शर्धाय सतोमं जुजुषे नमस्वान्विश्वत्र यस्मिन्ना गिरः समीचीः पूर्वीव गतूर्दाशत सून्र्तायै

स गर्णानो अद्भिर्देववानिति सुबन्धुर्नमसा सूक्तैः

वर्धदुक्थैर्वचोभिरा हि नूनं वयध्वैति पयसौस्रियायाः

त ऊ षु णो महो यजत्रा भूत देवास ऊतये सजोषाः

ये वाजाननयता वियन्तो ये सथा निचेतारो अमूराः


idamitthā raudraṃ ghūrtavacā brahma kratvā śacyāmantarājau

krāṇā yadasya pitarā maṃhaneṣṭhāḥ parṣatpakthe ahannā sapta hotṝn

sa id dānāya dabhyāya vanvañcyavānaḥ sūdairamimītavedim

tūrvayāṇo ghūrtavacastamaḥ kṣodo na reta itaūtisiñcat

mano na yeṣu havaneṣu tighmaṃ vipaḥ śacyā vanuthodravantā

ā
yaḥ śaryabhistuvinṛmṇoasyāśrīṇītādiśaṃ ghabhastau

kṛṣṇā yad ghoṣvaruṇīṣu sīdad divo napātāśvināhuve vām

vītaṃ me yajñamā ghataṃ me annaṃ vavanvāṃsāneṣamasmṛtadhrū

prathiṣṭa yasya vīrakarmamiṣṇadanuṣṭhitaṃ nu naryoapauhat

punastadā vṛhati yat kanāyā duhiturāanubhṛtamanarvā

madhyā yat kartvamabhavadabhīke kāmaṃ kṛṇvāṇepitari yuvatyām

manānagh reto jahaturviyantā sānauniṣiktaṃ sukṛtasya yonau

pitā yat svāṃ duhitaramadhiṣkan kṣmayā retaḥsaṃjaghmāno ni ṣiñcat

svādhyo.ajanayan brahma devāvāstoṣ patiṃ vratapāṃ niratakṣan

sa īṃ vṛṣā na phenamasyadājau smadā paraidapadabhracetāḥ


sarat padā na dakṣiṇā parāvṛṃ na tā nume pṛśanyo jaghṛbhre

makṣū na vahniḥ prajāyā upabdiraghniṃ na naghna upasīdadūdhaḥ

sanitedhmaṃ sanitota vājaṃ sa dhartājajñe sahasā yavīyut

makṣū kanāyāḥ sakhyaṃ navaghvā ṛtaṃ vadanta ṛtayuktimaghman

dvibarhaso ya upa ghopamāghuradakṣiṇāso acyutādudukṣan

makṣū kanāyāḥ sakhyaṃ navīyo rādho na reta ṛtamitturaṇyan

śuci yat te rekṇa āyajanta sabardughāyāḥ payausriyāyāḥ


paśvā yat paścā viyutā budhanteti bravīti vaktarīrarāṇaḥ

vasorvasutvā kāravo.anehā viśvaṃ viveṣṭidraviṇamupa kṣu

tadin nvasya pariṣadvāno aghman purū sadanto nārṣadambibhitsan

vi śuṣṇasya saṃghrathitamanarvā vidatpuruprajātasya ghuhā yat

bhargho ha nāmota yasya devāḥ svarṇa ye triṣadhastheniṣeduḥ

aghnirha nāmota jātavedāḥ śrudhī no hotartasya hotādhruk

uta tyā me raudrāvarcimantā nāsatyāvindra ghūrtayeyajadhyai

manuṣvad vṛktabarhiṣe rarāṇā mandūhitaprayasā vikṣu yajyū

ayaṃ stuto rājā vandi vedhā apaś va viprastaratisvasetuḥ

sa kakṣīvantaṃ rejayat so aghniṃ nemiṃ nacakramarvato raghudru

sa dvibandhurvaitaraṇo yaṣṭā sabardhuṃ dhenumasvanduhadhyai

saṃ yan mitrāvaruṇā vṛñja ukthairjyeṣṭhebhiraryamaṇaṃ varūthai


tadbandhuḥ sūrirdivi te dhiyandhā nābhānediṣṭho rapatipra venan

sā no nābhiḥ paramāsya vā ghāhaṃ tatpaścā katithaścidāsa

iyaṃ me nābhiriha me sadhasthamime me devā ayamasmisarvaḥ

dvijā aha prathamajā ṛtasyedaṃ dhenuraduhajjāyamānā

adhāsu mandro aratirvibhāvāva syati dvivartanirvaneṣāṭ

rdhvā yacchreṇirna śiśurdan makṣū sthiraṃśevṛdhaṃ sūta mātā

adhā ghāva upamātiṃ kanāyā anu śvāntasya kasya citpareyu

rudhi tvaṃ sudraviṇo nastvaṃ yāḷ āśvaghnasyavavṛdhe sūnṛtābhi


adha tvamindra viddhyasmān maho rāye nṛpate vajrabāhuḥ

rakṣā ca no maghonah pāhi sūrīnanehasaste harivoabhiṣṭau

adha yad rājānā ghaviṣṭau sarat saraṇyuḥ kāravejaraṇyuḥ

vipraḥ preṣṭhaḥ sa hyeṣāṃ babhūva parā cavakṣaduta parṣadenān

adhā nvasya jenyasya puṣṭau vṛthā rebhanta īmahe tadūnu

saraṇyurasya sūnuraśvo vipraścāsi śravasaścasātau

yuvoryadi sakhyāyāsme śardhāya stomaṃ jujuṣe namasvānviśvatra yasminnā ghiraḥ samīcīḥ pūrvīva ghatūrdāśat sūnṛtāyai

sa ghṛṇāno adbhirdevavāniti subandhurnamasā sūktaiḥ

vardhadukthairvacobhirā hi nūnaṃ vyadhvaiti payasausriyāyāḥ


ta ū ṣu ṇo maho yajatrā bhūta devāsa ūtaye sajoṣāḥ


ye vājānanayatā viyanto ye sthā nicetāro amūrāḥ
chapter summary god's bits of wood| god's love chapter
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 61