Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 62

Rig Veda Book 10. Hymn 62

Rig Veda Book 10 Hymn 62

ये यज्ञेन दक्षिणया समक्ता इन्द्रस्य सख्यमम्र्तत्वमानश

तेभ्यो भद्रमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः

य उदाजन पितरो गोमयं वस्व रतेनाभिन्दन परिवत्सरेवलम

दीर्घायुत्वमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः

य रतेन सूर्यमारोहयन दिव्यप्रथयन पर्थिवीं मातरंवि

सुप्रजास्त्वमङगिरसो वो अस्तु परति गर्भ्णीत मानवंसुमेधसः

अयं नाभा वदति वल्गु वो गर्हे देवपुत्रा रषयस्तच्छ्र्णोतन

सुब्रह्मण्यमङगिरसो वो अस्तु परति गर्भ्णीतमानवं सुमेधसः

विरूपास इद रषयस्त इद गम्भीरवेपसः

ते अङगिरसःसूनवस्ते अग्नेः परि जज्ञिरे

ये अग्नेः परि जज्ञिरे विरूपासो दिवस परि

नवग्वो नुदशग्वो अङगिरस्तमो सचा देवेषु मंअते

इन्द्रेण युजा निः सर्जन्त वाघतो वरजं गोमन्तमश्विनम

सहस्रं मे ददतो अष्टकर्ण्यः शरवो देवेष्वक्रत

पर नूनं जायतामयं मनुस्तोक्मेव रोहतु

यः सहस्रंशताश्वं सद्यो दानाय मंहते

न तमश्नोति कश्चन दिव इव सान्वारभम

सावर्ण्यस्य दक्षिणा वि सिन्धुरिव पप्रथे

उत दासा परिविषे समद्दिष्टी गोपरीणसा

यदुस्तुर्वश्च मामहे

सहस्रदा गरामणीर्मा रिषन मनुः सूर्येणास्ययतमानैतु दक्षिणा

सावर्णेर्देवाः पर तिरन्त्वायुर्यस्मिन्नश्रान्ता असनाम वाजम


ye yajñena dakṣiṇayā samaktā indrasya sakhyamamṛtatvamānaśa

tebhyo bhadramaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasa


ya udājan pitaro ghomayaṃ vasv ṛtenābhindan parivatsarevalam

dīrghāyutvamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasa


ya ṛtena sūryamārohayan divyaprathayan pṛthivīṃ mātaraṃvi

suprajāstvamaṅghiraso vo astu prati ghṛbhṇīta mānavaṃsumedhasa


ayaṃ nābhā vadati valghu vo ghṛhe devaputrā ṛṣayastacchṛṇotana

subrahmaṇyamaṅghiraso vo astu prati ghṛbhṇītamānavaṃ sumedhasa


virūpāsa id ṛṣayasta id ghambhīravepasaḥ

te aṅghirasaḥsūnavaste aghneḥ pari jajñire

ye aghneḥ pari jajñire virūpāso divas pari

navaghvo nudaśaghvo aṅghirastamo sacā deveṣu maṃate

indreṇa yujā niḥ sṛjanta vāghato vrajaṃ ghomantamaśvinam

sahasraṃ me dadato aṣṭakarṇyaḥ śravo deveṣvakrata

pra nūnaṃ jāyatāmayaṃ manustokmeva rohatu

yaḥ sahasraṃśatāśvaṃ sadyo dānāya maṃhate

na tamaśnoti kaścana diva iva sānvārabham

sāvarṇyasya dakṣiṇā vi sindhuriva paprathe

uta dāsā pariviṣe smaddiṣṭī ghoparīṇasā

yadusturvaśca māmahe

sahasradā ghrāmaṇīrmā riṣan manuḥ sūryeṇāsyayatamānaitu dakṣiṇā


sāvarṇerdevāḥ pra tirantvāyuryasminnaśrāntā asanāma vājam
antwerp polyglot bible| antwerp polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 62