Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 65

Rig Veda Book 10. Hymn 65

Rig Veda Book 10 Hymn 65

अग्निरिन्द्रो वरुणो मित्रो अर्यमा वायुः पूषा सरस्वतीसजोषसः

आदित्या विष्णुर्मरुतः सवर्ब्र्हत सोमो रुद्रोदितिर्ब्रह्मणस पतिः

इन्द्राग्नी वर्त्रहत्येषु सत्पती मिथो हिन्वाना तन्वासमोकसा

अन्तरिक्षं मह्या पप्रुरोजसा सोमो घर्तश्रीर्महिमानमीरयन

तेषां हि मह्ना महतामनर्वणां सतोमानियर्म्य्र्तज्ञा रताव्र्धाम

ये अप्सवमर्णवं चित्रराधसस्तेनो रासन्तां महये सुमित्र्याः

सवर्णरमन्तरिक्षाणि रोचना दयावाभूमी पर्थिवींस्कम्भुरोजसा

पर्क्षा इव महयन्तः सुरातयो देवास्तवन्ते मनुषाय सूरयः

मित्राय शिक्ष वरुणाय दाशुषे या सम्राजा मनसा नप्रयुछतः

ययोर्धाम धर्मणा रोचते बर्हद ययोरुभेरोदसी नाधसी वर्तौ

या गौर्वर्तनिं पर्येति निष्क्र्तं पयो दुहाना वरतनीरवारतः

सा परब्रुवाणा वरुणाय दाशुषे देवेभ्योदाशद धविषा विवस्वते

दिवक्षसो अग्निजिह्वा रताव्र्ध रतस्य योनिं विम्र्शन्त आसते

दयां सकभित्व्यप आ चक्रुरोजसा यज्ञं जनित्वीतन्वी नि माम्र्जुः

परिक्षिता पितरा पूर्वजावरी रतस्य योना कषयतःसमोकसा

दयावाप्र्थिवी वरुणाय सव्रते घर्तवत पयोमहिषाय पिन्वतः

पर्जन्यावाता वर्षभा पुरीषिणेन्द्रवायू वरुणो मित्रोर्यमा

देवानादित्यानदितिं हवामहे ये पार्थिवासोदिव्यासो अप्सु ये

तवष्टारं वायुं रभवो य ओहते दैव्या होतारा उषसंस्वस्तये

बर्हस्पतिं वर्त्रखादं सुमेधसमिन्द्रियंसोमं धनसा उ ईमहे

बरह्म गामश्वं जनयन्त ओषधीर्वनस्पतीन पर्थिवीम्पर्वतानपः

सूर्यं दिवि रोहयन्तः सुदानव आर्याव्रता विस्र्जन्तो अधि कषमि

भुज्युमंहसः पिप्र्थो निरश्विना शयावं पुत्रंवध्रिमत्या अजिन्वतम

कमद्युवं विमदायोहथुर्युवंविष्णाप्वं विश्वकायाव सर्जथः

पावीरवी तन्यतुरेकपादजो दिवो धर्ता सिन्धुरापःसमुद्रियः

विश्वे देवासः शर्णवन वचांसि मे सरस्वतीसह धीभिः पुरन्ध्या

विश्वे देवाः सह धीभिः पुरन्ध्या मनोर्यजत्राम्र्ता रतज्ञाः

रातिषाचो अभिषाचः सवर्विदः सवर्गिरो बरह्म सूक्तं जुषेरत

देवान वसिष्ठो अम्र्तान ववन्दे ये विश्वा भुवनाभिप्रतस्थुः

ते नो रासन्तामुरुगायमद्य यूयं पातस्वस्तिभिः सदा नः


aghnirindro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatīsajoṣasa

dityā viṣṇurmarutaḥ svarbṛhat somo rudroaditirbrahmaṇas pati


indrāghnī vṛtrahatyeṣu satpatī mitho hinvānā tanvāsamokasā

antarikṣaṃ mahyā paprurojasā somo ghṛtaśrīrmahimānamīrayan

teṣāṃ hi mahnā mahatāmanarvaṇāṃ stomāniyarmyṛtajñā ṛtāvṛdhām

ye apsavamarṇavaṃ citrarādhasasteno rāsantāṃ mahaye sumitryāḥ


svarṇaramantarikṣāṇi rocanā dyāvābhūmī pṛthivīṃskambhurojasā

pṛkṣā iva mahayantaḥ surātayo devāstavante manuṣāya sūraya


mitrāya śikṣa varuṇāya dāśuṣe yā samrājā manasā naprayuchataḥ

yayordhāma dharmaṇā rocate bṛhad yayorubherodasī nādhasī vṛtau

yā ghaurvartaniṃ paryeti niṣkṛtaṃ payo duhānā vratanīravārataḥ

sā prabruvāṇā varuṇāya dāśuṣe devebhyodāśad dhaviṣā vivasvate

divakṣaso aghnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate

dyāṃ skabhitvyapa ā cakrurojasā yajñaṃ janitvītanvī ni māmṛju


parikṣitā pitarā pūrvajāvarī ṛtasya yonā kṣayataḥsamokasā

dyāvāpṛthivī varuṇāya savrate ghṛtavat payomahiṣāya pinvata


parjanyāvātā vṛṣabhā purīṣiṇendravāyū varuṇo mitroaryamā

devānādityānaditiṃ havāmahe ye pārthivāsodivyāso apsu ye

tvaṣṭāraṃ vāyuṃ ṛbhavo ya ohate daivyā hotārā uṣasaṃsvastaye

bṛhaspatiṃ vṛtrakhādaṃ sumedhasamindriyaṃsomaṃ dhanasā u īmahe

brahma ghāmaśvaṃ janayanta oṣadhīrvanaspatīn pṛthivīmparvatānapaḥ

sūryaṃ divi rohayantaḥ sudānava āryāvratā visṛjanto adhi kṣami

bhujyumaṃhasaḥ pipṛtho niraśvinā śyāvaṃ putraṃvadhrimatyā ajinvatam

kamadyuvaṃ vimadāyohathuryuvaṃviṣṇāpvaṃ viśvakāyāva sṛjatha


pāvīravī tanyaturekapādajo divo dhartā sindhurāpaḥsamudriyaḥ

viśve devāsaḥ śṛavan vacāṃsi me sarasvatīsaha dhībhiḥ purandhyā

viśve devāḥ saha dhībhiḥ purandhyā manoryajatrāamṛtā ṛtajñāḥ


rātiṣāco abhiṣācaḥ svarvidaḥ svarghiro brahma sūktaṃ juṣerata

devān vasiṣṭho amṛtān vavande ye viśvā bhuvanābhipratasthuḥ

te no rāsantāmurughāyamadya yūyaṃ pātasvastibhiḥ sadā naḥ
mahabharata sanskrit| mahabharata sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 65