Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 69

Rig Veda Book 10. Hymn 69

Rig Veda Book 10 Hymn 69

भद्रा अग्नेर्वध्र्यश्वस्य सन्द्र्शो वामी परणीतिःसुरणा उपेतयः

यदीं सुमित्रा विशो अग्र इन्धतेघ्र्तेनाहुतो जरते दविद्युतत

घर्तमग्नेर्वध्र्यश्वस्य वर्धनं घर्तमन्नं घर्तं वस्य मेदनम

घर्तेनाहुत उर्विया वि पप्रथे सूर्य इवरोचते सर्पिरासुतिः

यत ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदंनवीयः

स रेवच्छोच स गिरो जुषस्व स वाजं दर्षिस इह शरवो धाः

यं तवा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदंजुषस्व

स न सतिपा उत भवा तनूपा दात्रं रक्षस्वयदिदं ते अस्मे

भवा दयुम्नी वाध्र्यश्वोत गोपा मा तवा तारीदभिमातिर्जनानाम

शूर इव धर्ष्णुश्च्यवनः सुमित्रः पर नुवोचं वाध्र्यश्वस्य नाम

समज्र्या पर्वत्या वसूनि दासा वर्त्राण्यार्या जिगेथ

शूर इव धर्ष्णुश्च्यवनो जनानां तवमग्ने पर्तनायून्रभि षयाः

दीर्घतन्तुर्ब्र्हदुक्षायमग्निः सहस्रस्तरीः शतनीथर्भ्वा

दयुमान दयुमत्सु नर्भिर्म्र्ज्यमानः सुमित्रेषु दीदयोदेवयत्सु

तवे धेनुः सुदुघा जातवेदो.असश्चतेव समना सबर्धुक

तवं नर्भिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसेदेवयद्भिः

देवाश्चित ते अम्र्ता जातवेदो महिमानं वाध्र्यश्व पर वोचन

यत सम्प्र्छं मानुषीर्विश आयन तवं नर्भिरजयस्त्वाव्र्धेभिः

पितेव पुत्रमबिभरुपस्थे तवामग्ने वध्र्यश्वः सपर्यन्जुषाणो अस्य समिधं यविष्ठोत पूर्वानवनोर्व्राधतश्चित

शश्वदग्निर्वध्र्यश्वस्य शात्रून नर्भिर्जिगायसुतसोमवद्भिः

समनं चिददहश्चित्रभानो.अवव्राधन्तमभिनद वर्धश्चित

अयमग्निर्वध्र्यश्वस्य वर्त्रहा सनकात परेद्धोनमसोपवाक्यः

स नो अजामीन्रुत वा विजामीनभितिष्ठ शर्धतो वाध्र्यश्व


bhadrā aghnervadhryaśvasya sandṛśo vāmī praṇītiḥsuraṇā upetayaḥ

yadīṃ sumitrā viśo aghra indhateghṛtenāhuto jarate davidyutat

ghṛtamaghnervadhryaśvasya vardhanaṃ ghṛtamannaṃ ghṛtaṃ vasya medanam

ghṛtenāhuta urviyā vi paprathe sūrya ivarocate sarpirāsuti


yat te manuryadanīkaṃ sumitraḥ samīdhe aghne tadidaṃnavīyaḥ

sa revacchoca sa ghiro juṣasva sa vājaṃ darṣisa iha śravo dhāḥ


yaṃ tvā pūrvamīḷito vadhryaśvaḥ samīdhe aghne sa idaṃjuṣasva

sa na stipā uta bhavā tanūpā dātraṃ rakṣasvayadidaṃ te asme

bhavā dyumnī vādhryaśvota ghopā mā tvā tārīdabhimātirjanānām

ś
ra iva dhṛṣṇuścyavanaḥ sumitraḥ pra nuvocaṃ vādhryaśvasya nāma

samajryā parvatyā vasūni dāsā vṛtrāṇyāryā jighetha

ś
ra iva dhṛṣṇuścyavano janānāṃ tvamaghne pṛtanāyūnrabhi ṣyāḥ


dīrghatanturbṛhadukṣāyamaghniḥ sahasrastarīḥ śatanīthaṛbhvā

dyumān dyumatsu nṛbhirmṛjyamānaḥ sumitreṣu dīdayodevayatsu

tve dhenuḥ sudughā jātavedo.asaścateva samanā sabardhuk

tvaṃ nṛbhirdakṣiṇāvadbhiraghne sumitrebhiridhyasedevayadbhi


devāścit te amṛtā jātavedo mahimānaṃ vādhryaśva pra vocan

yat sampṛchaṃ mānuṣīrviśa āyan tvaṃ nṛbhirajayastvāvṛdhebhi


piteva putramabibharupasthe tvāmaghne vadhryaśvaḥ saparyanjuṣāṇo asya samidhaṃ yaviṣṭhota pūrvānavanorvrādhataścit

śaśvadaghnirvadhryaśvasya śātrūn nṛbhirjighāyasutasomavadbhiḥ

samanaṃ cidadahaścitrabhāno.avavrādhantamabhinad vṛdhaścit

ayamaghnirvadhryaśvasya vṛtrahā sanakāt preddhonamasopavākyaḥ

sa no ajāmīnruta vā vijāmīnabhitiṣṭha śardhato vādhryaśva
polyglot bible| polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 69