Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 72

Rig Veda Book 10. Hymn 72

Rig Veda Book 10 Hymn 72

देवानां नु वयं जाना पर वोचाम विपन्यया

उक्थेषुशस्यमानेषु यः पश्यादुत्तरे युगे

बरह्मणस पतिरेता सं कर्मार इवाधमत

देवानाम्पूर्व्ये युगे.असतः सदजायत

देवानां युगे परथमे.असतः सदजायत

तदाशा अन्वजायन्त तदुत्तानपदस परि

भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त

अदितेर्दक्षोजायत दक्षाद वदितिः परि

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव

तां देवान्वजायन्त भद्रा अम्र्तबन्धवः

यद देवा अदः सलिले सुसंरब्धा अतिष्ठत

अत्रा वोन्र्त्यतामिव तीव्रो रेणुरपायत

यद देवा यतयो यथा भुवनान्यपिन्वत

अत्रा समुद्रा गूळमा सूर्यमजभर्तन

अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस परि

देवानुपप्रैत सप्तभिः परा मार्ताण्डमास्यत

सप्तभिः पुत्रैरदितिरुप परैत पूर्व्यं युगम

परजायै मर्त्यवे तवत पुनर्मार्ताण्डमाभरत


devānāṃ nu vayaṃ jānā pra vocāma vipanyayā

uktheṣuśasyamāneṣu yaḥ paśyāduttare yughe

brahmaṇas patiretā saṃ karmāra ivādhamat

devānāmpūrvye yughe.asataḥ sadajāyata

devānāṃ yughe prathame.asataḥ sadajāyata

tadāśā anvajāyanta taduttānapadas pari

bhūrjajña uttānapado bhuva āśā ajāyanta

aditerdakṣoajāyata dakṣād vaditiḥ pari

aditirhyajaniṣṭa dakṣa yā duhitā tava

tāṃ devāanvajāyanta bhadrā amṛtabandhava


yad devā adaḥ salile susaṃrabdhā atiṣṭhata

atrā vonṛtyatāmiva tīvro reṇurapāyata

yad devā yatayo yathā bhuvanānyapinvata

atrā samudraā ghūḷamā sūryamajabhartana

aṣṭau putrāso aditerye jātāstanvas pari

devānupaprait saptabhiḥ parā mārtāṇḍamāsyat

saptabhiḥ putrairaditirupa prait pūrvyaṃ yugham

prajāyai mṛtyave tvat punarmārtāṇḍamābharat
western plateau aboriginal tribe chilcotin tribe| earth tribe tribe kids pure botanical
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 72