Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 74

Rig Veda Book 10. Hymn 74

Rig Veda Book 10 Hymn 74

वसूनां वा चर्क्र्ष इयक्षन धिया वा यज्ञैर्वारोदस्योः

अर्वन्तो वा ये रयिमन्तः सातौ वनुं वा येसुश्रुणं सुश्रुतो धुः

हव एषामसुरो नक्षत दयां शरवस्यता मनसा निंसतक्षा

चक्षाणा यत्र सुविताय देवा दयौर्न वारेभिःक्र्णवन्त सवैः

इयमेषामम्र्तानां गीः सर्वताता ये कर्पणन्त रत्नम

धियं च यज्ञं च साधन्तस्ते नो धान्तु वसव्यमसामि

आ तत त इन्द्रायवः पनन्तभि य ऊर्वं गोमन्तन्तित्र्त्सान

सक्र्त्स्वं ये पुरुपुत्रां महीं सहस्रधाराम्ब्र्हतीं दुदुक्षन

शचीव इन्द्रमवसे कर्णुध्वमनानतं दमयन्तं पर्तन्यून

रभुक्षणं मघवानं सुव्र्क्तिं भर्ता यो वज्रं नर्यम्पुरुक्षुः

यद वावान पुरुतमं पुराषाळ आ वर्त्रहेन्द्रो नामान्यप्राः

अचेति परासहस पतिस्तुविष्मान यदीमुश्मसिकर्तवे करत तत


vasūnāṃ vā carkṛṣa iyakṣan dhiyā vā yajñairvārodasyoḥ

arvanto vā ye rayimantaḥ sātau vanuṃ vā yesuśruṇaṃ suśruto dhu


hava eṣāmasuro nakṣata dyāṃ śravasyatā manasā niṃsatakṣā


cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥkṛṇavanta svai


iyameṣāmamṛtānāṃ ghīḥ sarvatātā ye kṛpaṇanta ratnam

dhiyaṃ ca yajñaṃ ca sādhantaste no dhāntu vasavyamasāmi

ā
tat ta indrāyavaḥ panantabhi ya ūrvaṃ ghomantantitṛtsān

sakṛtsvaṃ ye puruputrāṃ mahīṃ sahasradhārāmbṛhatīṃ dudukṣan

śacīva indramavase kṛṇudhvamanānataṃ damayantaṃ pṛtanyūn

ṛbhukṣaṇaṃ maghavānaṃ suvṛktiṃ bhartā yo vajraṃ naryampurukṣu


yad vāvāna purutamaṃ purāṣāḷ ā vṛtrahendro nāmānyaprāḥ


aceti prāsahas patistuviṣmān yadīmuśmasikartave karat tat
finnish kalevala| finnish kalevala
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 74