Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 8

Rig Veda Book 10. Hymn 8

Rig Veda Book 10 Hymn 8

पर केतुना बर्हता यात्यग्निरा रोदसी वर्षभो रोरवीति

दिवश्चिदन्तानुपमानुदानळ अपामुपस्थे महिषोववर्ध

मुमोद गर्भो वर्षभः ककुद्मानस्रेमा वत्सः शिमीवानरावीत

स देवतात्युद्यतानि कर्ण्वन सवेषु कषयेषुप्रथमो जिगाति

आ यो मूर्धानं पित्रोररब्ध नयध्वरे दधिरे सूरोर्णः

अस्य पत्मन्नरुषीरश्वभुध्ना रतस्य योनौतन्वो जुषन्त

उष-उषो हि वसो अग्रमेषि तवं यमयोरभवो विभावा

रताय सप्त दधिषे पदानि जनयन मित्रं तन्वे सवायै

भुवश्चक्षुर्मह रतस्य गोपा भुवो वरुणो यद रतायवेषि

भुवो अपां नपाज्जातवेदो भुवो दूतो यस्यहव्यं जुजोषः

भुवो यज्ञस्य रजसश्च नेता यत्रा नियुद्भिः सचसेशिवाभिः

दिवि मूर्धानं दधिषे सवर्षां जिह्वामग्नेचक्र्षे हव्यवाहम

अस्य तरितः करतुना वव्रे अन्तरिछन धीतिं पितुरेवैःपरस्य

सचस्यमानः पित्रोरुपस्थे जामि बरुवाणायुधानि वेति

स पित्र्याण्यायुधनि विद्वनिन्द्रेषित आप्त्यो अभ्ययुध्यत

तरिशीर्षाणं सप्तरश्मिं जघन्वान तवाष्ट्रस्य चिन्निः सस्र्जे तरितो गाः

भूरीदिन्द्र उदिनक्षन्तमोजो.अवाभिनत सत्पतिर्मन्यमानम

तवाष्ट्रस्य चिद विश्वरूपस्य गोनामाचक्रणस्त्रीणि शीर्षा परा वर्क


pra ketunā bṛhatā yātyaghnirā rodasī vṛṣabho roravīti

divaścidantānupamānudānaḷ apāmupasthe mahiṣovavardha

mumoda gharbho vṛṣabhaḥ kakudmānasremā vatsaḥ śimīvānarāvīt

sa devatātyudyatāni kṛṇvan sveṣu kṣayeṣuprathamo jighāti

ā
yo mūrdhānaṃ pitrorarabdha nyadhvare dadhire sūroarṇaḥ

asya patmannaruṣīraśvabhudhnā ṛtasya yonautanvo juṣanta

uṣa-uṣo hi vaso aghrameṣi tvaṃ yamayorabhavo vibhāvā

tāya sapta dadhiṣe padāni janayan mitraṃ tanve svāyai

bhuvaścakṣurmaha ṛtasya ghopā bhuvo varuṇo yad ṛtāyaveṣi

bhuvo apāṃ napājjātavedo bhuvo dūto yasyahavyaṃ jujoṣa


bhuvo yajñasya rajasaśca netā yatrā niyudbhiḥ sacaseśivābhiḥ

divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvāmaghnecakṛṣe havyavāham

asya tritaḥ kratunā vavre antarichan dhītiṃ piturevaiḥparasya

sacasyamānaḥ pitrorupasthe jāmi bruvāṇaāyudhāni veti

sa pitryāṇyāyudhani vidvanindreṣita āptyo abhyayudhyat

triśīrṣāṇaṃ saptaraśmiṃ jaghanvān tvāṣṭrasya cinniḥ sasṛje trito ghāḥ


bhūrīdindra udinakṣantamojo.avābhinat satpatirmanyamānam

tvāṣṭrasya cid viśvarūpasya ghonāmācakraṇastrīṇi śīrṣā parā vark
buried treasure lore| battle lore
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 8