Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 80

Rig Veda Book 10. Hymn 80

Rig Veda Book 10 Hymn 80

अग्निः सप्तिं वाजम्भरं ददात्यग्निर्वीरं शरुत्यंकर्मनिष्ठाम

अग्नी रोदसी वि चरत समञ्जन्नग्निर्नारीं वीरकुक्षिं पुरन्धिम

अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश

अग्निरेकं चोदयत समत्स्वग्निर्व्र्त्राणि दयते पुरूणि

अग्निर्ह तयं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथम

अग्निरत्रिं घर्म उरुष्यदन्तरग्निर्न्र्मेधम्प्र जयास्र्जत सम

अग्निर्दाद दरविणं वीरपेशा अग्निरषिं यः सहस्रासनोति

अग्निर्दिवि हव्यमा ततानाग्नेर्धामानिविभ्र्ता पुरुत्रा

अग्निमुक्थैरषयो वि हवयन्ते.अग्निं नरो यामनिबाधितासः

अग्निं वयो अन्तरिक्षे पतन्तो.अग्निः सहस्रापरि याति गोनाम

अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो विजाताः

अग्निर्गान्धर्वीं पथ्यां रतस्याग्नेर्गव्यूतिर्घ्र्त आ निषत्ता

अग्नये बरह्म रभवस्ततक्षुरग्निं महामवोचामा सुव्र्क्तिम

अग्ने पराव जरितारं यविष्ठाग्ने महि दरविणमायजस्व


aghniḥ saptiṃ vājambharaṃ dadātyaghnirvīraṃ śrutyaṃkarmaniṣṭhām

aghnī rodasī vi carat samañjannaghnirnārīṃ vīrakukṣiṃ purandhim

aghnerapnasaḥ samidastu bhadrāghnirmahī rodasī ā viveśa

aghnirekaṃ codayat samatsvaghnirvṛtrāṇi dayate purūṇi

aghnirha tyaṃ jarataḥ karṇamāvāghniradbhyo niradahajjarūtham

aghniratriṃ gharma uruṣyadantaraghnirnṛmedhampra jayāsṛjat sam

aghnirdād draviṇaṃ vīrapeśā aghnirṣiṃ yaḥ sahasrāsanoti

aghnirdivi havyamā tatānāghnerdhāmānivibhṛtā purutrā

aghnimukthairṣayo vi hvayante.aghniṃ naro yāmanibādhitāsaḥ

aghniṃ vayo antarikṣe patanto.aghniḥ sahasrāpari yāti ghonām

aghniṃ viśa īḷate mānuṣīryā aghniṃ manuṣo nahuṣo vijātāḥ


aghnirghāndharvīṃ pathyāṃ ṛtasyāghnerghavyūtirghṛta ā niṣattā

aghnaye brahma ṛbhavastatakṣuraghniṃ mahāmavocāmā suvṛktim

aghne prāva jaritāraṃ yaviṣṭhāghne mahi draviṇamāyajasva
oma veda| oma veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 80