Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 84

Rig Veda Book 10. Hymn 84

Rig Veda Book 10 Hymn 84

तवया मन्यो सरथमारुजन्तो हर्षमाणासो धर्षितामरुत्वः

तिग्मेषव आयुधा संशिशाना अभि पर यन्तुनरो अग्निरूपाः

अग्निरिव मन्यो तविषितः सहस्व सेनानीर्नः सहुरे हूतेधि

हत्वाय शत्रून वि भजस्व वेद ओजो मिमानो वि मर्धोनुदस्व

सहस्व मन्यो अभिमातिमस्मे रुजन मर्णन परम्र्णन परेहिशत्रून

उग्रं ते पाजो नन्वा रुरुध्रे वशी वशंनयस एकज तवम

एको बहूनामसि मन्यवीळितो विशं-विशं युधये संशिशाधि

अक्र्त्तरुक तवया युजा वयं दयुमन्तं घोषंविजयाय कर्ण्महे

विजेषक्र्दिन्द्र इवानवब्रवो.अस्माकं मन्यो अधिपा भवेह

परियं ते नाम सहुरे गर्णीमसि विद्मा तमुत्सं यताबभूथ

आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूतौत्तरम

करत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूतसंस्र्जि

संस्र्ष्टं धनमुभयं समाक्र्तमस्मभ्यं दत्तांवरुणश्च मन्युः

भियं दधाना हर्दयेषु शत्रवःपराजितासो अप नि लयन्ताम


tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitāmarutvaḥ

tighmeṣava āyudhā saṃśiśānā abhi pra yantunaro aghnirūpāḥ


aghniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūtaedhi

hatvāya śatrūn vi bhajasva veda ojo mimāno vi mṛdhonudasva

sahasva manyo abhimātimasme rujan mṛṇan pramṛṇan prehiśatrūn

ughraṃ te pājo nanvā rurudhre vaśī vaśaṃnayasa ekaja tvam

eko bahūnāmasi manyavīḷito viśaṃ-viśaṃ yudhaye saṃśiśādhi

akṛttaruk tvayā yujā vayaṃ dyumantaṃ ghoṣaṃvijayāya kṛṇmahe

vijeṣakṛdindra ivānavabravo.asmākaṃ manyo adhipā bhaveha

priyaṃ te nāma sahure ghṛṇīmasi vidmā tamutsaṃ yataābabhūtha

ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūtauttaram

kratvā no manyo saha medyedhi mahādhanasya puruhūtasaṃsṛji

saṃsṛṣṭaṃ dhanamubhayaṃ samākṛtamasmabhyaṃ dattāṃvaruṇaśca manyuḥ

bhiyaṃ dadhānā hṛdayeṣu śatravaḥparājitāso apa ni layantām
mahabharata sanskrit| mahabharata sanskrit
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 84