Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 86

Rig Veda Book 10. Hymn 86

Rig Veda Book 10 Hymn 86

वि हि सोतोरस्र्क्षत नेन्द्रं देवममंसत

यत्रामदद्व्र्षाकपिरर्यः पुष्टेषु मत्सखा विश्वस्मादिन्द्रौत्तरः

परा हीन्द्र धावसि वर्षाकपेरति वयथिः

नो अह परविन्दस्यन्यत्र सोमपीतये विश्वस्मादिन्द्र उत्तरः

किमयं तवां वर्षाकपिश्चकार हरितो मर्गः

यस्मािरस्यसीदु नवर्यो वा पुष्टिमद वसु विश्वस्मादिन्द्रौत्तरः

यमिमं तवं वर्षाकपिं परियमिन्द्राभिरक्षसि

शवा नवस्य जम्भिसअदपि कर्णे वरहयुर्विश्वस्मदिन्द्र उत्तरः

परिया तष्टानि मे कपिर्व्यक्ता वयदूदुषत

शिरो नवस्य राविषं न सुगं दुष्क्र्ते भुवं विश्वस्मादिन्द्रौत्तरः

न मत सत्री सुभसत्तरा न सुयाशुतरा भुवत

न मत्प्रतिच्यवीयसी न सक्थ्युद्यमीयसी विश्वस्मादिन्द्रौत्तरः

उवे अम्ब सुलाभिके यथेवाङग भविष्यति

भसन मे अम्बसक्थि मे शिरो मे वीव हर्ष्यति विश्वस्मादिन्द्र उत्तरः

किं सुबाहो सवङगुरे पर्थुष्टो पर्थुजाघने

किं शूरपत्निनस्त्वमभ्यमीषि वर्षाकपिं विश्वस्मादिन्द्र उत्तरः

अवीरामिव मामयं शरारुरभि मन्यते

उताहमस्मिवीरिणीन्द्रपत्नी मरुत्सखा विश्वस्मादिन्द्र उत्तरः

संहोत्रं सम पुरा नारी समनं वाव गछति

वेधार्तस्य वीरिणीन्द्रपत्नी महीयते विश्वस्मादिन्द्र उत्तरः

इन्द्राणीमासु नारिषु सुभगामहमश्रवम

नह्यस्यापरं चन जरसा मरते पतिर्विश्वस्मादिन्द्र उत्तरः

नाहमिन्द्राणि रारण सख्युर्व्र्षाकपेरते

यस्येदमप्यं हविः परियं देवेषु गछति विश्वस्मादिन्द्रौत्तरः

वर्षाकपायि रेवति सूपुत्र आदु सुस्नुषे

घसत त इन्द्रौक्षणः परियं काचित्करं हविर्विश्वस्मादिन्द्रौत्तरः

उक्ष्णो हि मे पञ्चदश साकं पचन्ति विंशतिम

उताहमद्मि पीव इदुभा कुक्षी पर्णन्ति मे विश्वस्मादिन्द्रौत्तरः

वर्षभो न तिग्मश्र्ङगो.अन्तर्यूथेषु रोरुवत

मन्थस्तैन्द्र शं हर्दे यं ते सुनोति भावयुर्विश्वस्मादिन्द्रौत्तरः

न सेशे यस्य रम्बते.अन्तरा सक्थ्या कप्र्त

सेदीशेयस्य रोमशं निषेदुषो विज्र्म्भते विश्वस्मादिन्द्रौत्तरः

न सेशे यस्य रोमशं निषेदुषो विज्र्म्भते

सेदीशेयस्य रम्बते.अन्तरा सक्थ्या कप्र्द विश्वस्मादिन्द्रौत्तरः

अयमिन्द्र वर्षाकपिः परस्वन्तं हतं विदत

असिंसूनां नवं चरुमादेधस्यान आचितं विश्वस्मादिन्द्र उत्तरः

अयमेमि विचाकशद विचिन्वन दासमार्यम

पिबामिपाकसुत्वनो.अभि धीरमचाकशं विश्वस्मादिन्द्र उत्तरः

धन्व च यत कर्न्तत्रं च कति सवित ता वि योजना

नेदीयासो वर्षाकपे.अस्तमेहि गर्हानुप विश्वस्मादिन्द्रौत्तरह

पुनरेहि वर्षाकपे सुविता कल्पयावहै

य एषस्वप्ननंशनो.अस्तमेषि पथ पुनर्विश्वस्मादिन्द्रौत्तरः

यदुदञ्चो वर्षाकपे गर्हमिन्द्राजगन्तन

कव सय पुल्वघोम्र्गः कमगञ जनयोपनो विश्वस्मादिन्द्र उत्तरः

पर्शुर्ह नाम मानवि साकं ससूव विंश तिम

भद्रम्भल तयस्या अभूद यस्या उदरममयद विश्वस्मादिन्द्रौत्तरः


vi hi sotorasṛkṣata nendraṃ devamamaṃsata

yatrāmadadvṛṣākapiraryaḥ puṣṭeṣu matsakhā viśvasmādindrauttara


parā hīndra dhāvasi vṛṣākaperati vyathiḥ

no aha pravindasyanyatra somapītaye viśvasmādindra uttara


kimayaṃ tvāṃ vṛṣākapiścakāra harito mṛghaḥ

yasmāirasyasīdu nvaryo vā puṣṭimad vasu viśvasmādindrauttara


yamimaṃ tvaṃ vṛṣākapiṃ priyamindrābhirakṣasi

śvā nvasya jambhisadapi karṇe varahayurviśvasmadindra uttara


priyā taṣṭāni me kapirvyaktā vyadūduṣat

śiro nvasya rāviṣaṃ na sughaṃ duṣkṛte bhuvaṃ viśvasmādindrauttara


na mat strī subhasattarā na suyāśutarā bhuvat

na matpraticyavīyasī na sakthyudyamīyasī viśvasmādindrauttara


uve amba sulābhike yathevāṅgha bhaviṣyati

bhasan me ambasakthi me śiro me vīva hṛṣyati viśvasmādindra uttara


kiṃ subāho svaṅghure pṛthuṣṭo pṛthujāghane

kiṃ śūrapatninastvamabhyamīṣi vṛṣākapiṃ viśvasmādindra uttara


avīrāmiva māmayaṃ śarārurabhi manyate

utāhamasmivīriṇīndrapatnī marutsakhā viśvasmādindra uttara


saṃhotraṃ sma purā nārī samanaṃ vāva ghachati

vedhāṛtasya vīriṇīndrapatnī mahīyate viśvasmādindra uttara


indrāṇīmāsu nāriṣu subhaghāmahamaśravam

nahyasyāaparaṃ cana jarasā marate patirviśvasmādindra uttara


nāhamindrāṇi rāraṇa sakhyurvṛṣākaperte

yasyedamapyaṃ haviḥ priyaṃ deveṣu ghachati viśvasmādindrauttara


vṛṣākapāyi revati sūputra ādu susnuṣe

ghasat ta indraukṣaṇaḥ priyaṃ kācitkaraṃ havirviśvasmādindrauttara


ukṣṇo hi me pañcadaśa sākaṃ pacanti viṃśatim

utāhamadmi pīva idubhā kukṣī pṛṇanti me viśvasmādindrauttara


vṛṣabho na tighmaśṛṅgho.antaryūtheṣu roruvat

manthastaindra śaṃ hṛde yaṃ te sunoti bhāvayurviśvasmādindrauttara


na seśe yasya rambate.antarā sakthyā kapṛt

sedīśeyasya romaśaṃ niṣeduṣo vijṛmbhate viśvasmādindrauttara


na seśe yasya romaśaṃ niṣeduṣo vijṛmbhate

sedīśeyasya rambate.antarā sakthyā kapṛd viśvasmādindrauttara


ayamindra vṛṣākapiḥ parasvantaṃ hataṃ vidat

asiṃsūnāṃ navaṃ carumādedhasyāna ācitaṃ viśvasmādindra uttara


ayamemi vicākaśad vicinvan dāsamāryam

pibāmipākasutvano.abhi dhīramacākaśaṃ viśvasmādindra uttara


dhanva ca yat kṛntatraṃ ca kati svit tā vi yojanā

nedīyāso vṛṣākape.astamehi ghṛhānupa viśvasmādindrauttarah

punarehi vṛṣākape suvitā kalpayāvahai

ya eṣasvapnanaṃśano.astameṣi patha punarviśvasmādindrauttara


yadudañco vṛṣākape ghṛhamindrājaghantana

kva sya pulvaghomṛghaḥ kamaghañ janayopano viśvasmādindra uttara


parśurha nāma mānavi sākaṃ sasūva viṃśa tim

bhadrambhala tyasyā abhūd yasyā udaramamayad viśvasmādindrauttaraḥ
ol buddha southern gospel| according buddha gospel old record
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 86