Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 87

Rig Veda Book 10. Hymn 87

Rig Veda Book 10 Hymn 87

रक्षोहणं वाजिनमा जिघर्मि मित्रं परथिष्ठमुपयामि शर्म

शिशानो अग्निः करतुभिः समिद्धः स नोदिवा स रिषः पातु नक्तम

अयोदंष्ट्रो अर्चिषा यातुधानानुप सप्र्श जातवेदःसमिद्धः

आ जिह्वया मुरदेवान रभस्व करव्यादो वर्क्त्व्यपि धत्स्वासन

उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानो.अवरम्परं च

उतान्तरिक्षे परि याहि राजञ जम्भैः सन्धेह्यभि यातुधानान

यज्ञैरिषूः संनममानो अग्ने वाचा शल्यानशनिभिर्दिहानः

ताभिर्विध्य हर्दये यातुधानान परतीचो बाहून्प्रति भंध्येषाम

अग्ने तवचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसाहन्त्वेनम

पर पर्वाणि जातवेदः शर्णीहि करव्यात्क्रविष्णुर्वि चिनोतु वर्क्णम

यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वाचरन्तम

यद वान्तरिक्षे पथिभिः पतन्तं तमस्ताविध्य शर्वा शिशानः

उतालब्धं सप्र्णुहि जातवेद आलेभानाद रष्टिभिर्यातुधानात

अग्ने पूर्वो नि जहि शोशुचान आमादःक्ष्विङकास्तमदन्त्वेनीः

इह पर बरूहि यतमः सो अग्ने यो यातुधानो य इदंक्र्णोति

तमा रभस्व समिधा यविष्ठ नर्चक्षसश्चक्षुषे रन्धयैनम

तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं पराञ्चं वसुभ्यःप्र णय परचेतः

हिंस्रं रक्षांस्यभि शोशुचानम्मा तवा दभन यातुधाना नर्चक्षः

नर्चक्षा रक्षः परि पश्य विक्षु तस्य तरीणि परतिश्र्णीह्यग्रा

तस्याग्ने पर्ष्टीर्हरसा शर्णीहि तरेधामूलं यातुधानस्य वर्श्च

तरिर्यातुधानः परसितिं त एत्व रतं यो अग्ने अन्र्तेन हन्ति

तमर्चिषा सफूर्जयञ जातवेदः समक्षमेनं गर्णतेनि वरंधि

तदग्ने चक्षुः परति धेहि रेभे शफारुजं येनपश्यसि यातुधानम

अथर्ववज्ज्योतिषा दैव्येन सत्यन्धूर्वन्तमचितं नयोष

यदग्ने अद्य मिथुना शपातो यद वाचस्त्र्ष्टं जनयन्तरेभाः

मन्योर्मनसः शरव्या जायते या तया विध्यह्र्दये यातुधानान

परा शर्णीहि तपसा यातुधानान पराग्ने रक्षो हरसाश्र्णीहि

परार्चिषा मूरदेवाञ्छ्र्णीहि परासुत्र्पो अभिशोशुचानः

पराद्य देवा वर्जिनं शर्णन्तु परत्यगेनं शपथा यन्तुत्र्ष्टाः

वाचास्तेनं शरव रछन्तु मर्मन विश्वस्यैतुप्रसितिं यातुधानः

यः पौरुषेयेण करविषा समङकते यो अश्वेयेन पशुनायातुधानः

यो अघ्न्याया भरति कषीरमग्ने तेषांशीर्षाणि हरसापि वर्श्च

संवत्सरीणं पय उस्रियायास्तस्य माशीद यातुधानोन्र्चक्षः

पीयूषमग्ने यतमस्तित्र्प्सात तं परत्यञ्चमर्चिषा विध्य मर्मन

विषं गवां यातुधानाः पिबन्त्वा वर्श्च्यन्तामदितयेदुरेवाः

परैनान देवः सविता ददातु परा भागमोषधीनां जयन्ताम

सनादग्ने मर्णसि यातुधानान न तवा रक्षांसि पर्तनासुजिग्युः

अनु दह सहमूरान करव्यादो मा ते हेत्या मुक्षतदैव्यायाः

तवं नो अग्ने अधरादुदक्तात तवं पश्चादुत रक्षापुरस्तात

परति ते ते अजरासस्तपिष्ठा अघशंसंशोशुचतो दहन्तु

पश्चात पुरस्तादधरादुदक्तात कविः काव्येन परि पाहिराजन

सखे सखायमजरो जरिम्णे.अग्ने मर्तानमर्त्यस्त्वं नः

परि तवाग्ने पुरं वयं विप्रं सहस्य धीमहि

धर्षद्वर्णं दिवे-दिवे हन्तारं भङगुरावताम

विषेण भङगुरावतः परति षम रक्षसो दह

अग्नेतिग्मेन शोचिषा तपुरग्राभिरषटिभिः

परत्यग्ने मिथुन दह यातुधाना किमीदिना

सं तवाशिशामि जाब्र्ह्यदब्धं विप्र मन्मभिः

परत्यग्ने हरसा हरः शर्णीहि विश्वतः परति

यातुधानस्य रक्षसो बलं वि रुज वीर्यम


rakṣohaṇaṃ vājinamā jigharmi mitraṃ prathiṣṭhamupayāmi śarma

śiśāno aghniḥ kratubhiḥ samiddhaḥ sa nodivā sa riṣaḥ pātu naktam

ayodaṃṣṭro arciṣā yātudhānānupa spṛśa jātavedaḥsamiddha

ā
jihvayā muradevān rabhasva kravyādo vṛktvyapi dhatsvāsan

ubhobhayāvinnupa dhehi daṃṣṭrā hiṃsraḥ śiśāno.avaramparaṃ ca

utāntarikṣe pari yāhi rājañ jambhaiḥ sandhehyabhi yātudhānān

yajñairiṣūḥ saṃnamamāno aghne vācā śalyānaśanibhirdihānaḥ

tābhirvidhya hṛdaye yātudhānān pratīco bāhūnprati bhaṃdhyeṣām

aghne tvacaṃ yātudhānasya bhindhi hiṃsrāśanirharasāhantvenam

pra parvāṇi jātavedaḥ śṛṇhi kravyātkraviṣṇurvi cinotu vṛkṇam

yatredānīṃ paśyasi jātavedastiṣṭhantamaghna uta vācarantam

yad vāntarikṣe pathibhiḥ patantaṃ tamastāvidhya śarvā śiśāna


utālabdhaṃ spṛṇuhi jātaveda ālebhānād ṛṣṭibhiryātudhānāt

aghne pūrvo ni jahi śośucāna āmādaḥkṣviṅkāstamadantvenīḥ


iha pra brūhi yatamaḥ so aghne yo yātudhāno ya idaṃkṛṇoti

tamā rabhasva samidhā yaviṣṭha nṛcakṣasaścakṣuṣe randhayainam

tīkṣṇenāghne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥpra ṇaya pracetaḥ

hiṃsraṃ rakṣāṃsyabhi śośucānammā tvā dabhan yātudhānā nṛcakṣa


nṛcakṣā rakṣaḥ pari paśya vikṣu tasya trīṇi pratiśṛṇīhyaghrā

tasyāghne pṛṣṭrharasā śṛṇhi tredhāmūlaṃ yātudhānasya vṛśca

triryātudhānaḥ prasitiṃ ta etv ṛtaṃ yo aghne anṛtena hanti

tamarciṣā sphūrjayañ jātavedaḥ samakṣamenaṃ ghṛṇateni vṛṃdhi

tadaghne cakṣuḥ prati dhehi rebhe śaphārujaṃ yenapaśyasi yātudhānam

atharvavajjyotiṣā daivyena satyandhūrvantamacitaṃ nyoṣa

yadaghne adya mithunā śapāto yad vācastṛṣṭaṃ janayantarebhāḥ


manyormanasaḥ śaravyā jāyate yā tayā vidhyahṛdaye yātudhānān

parā śṛṇhi tapasā yātudhānān parāghne rakṣo harasāśṛṇhi

parārciṣā mūradevāñchṛṇīhi parāsutṛpo abhiśośucāna


parādya devā vṛjinaṃ śṛantu pratyaghenaṃ śapathā yantutṛṣṭāḥ


vācāstenaṃ śarava ṛchantu marman viśvasyaituprasitiṃ yātudhāna


yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśveyena paśunāyātudhānaḥ

yo aghnyāyā bharati kṣīramaghne teṣāṃśrṣāṇi harasāpi vṛśca

saṃvatsarīṇaṃ paya usriyāyāstasya māśīd yātudhānonṛcakṣaḥ

pīyūṣamaghne yatamastitṛpsāt taṃ pratyañcamarciṣā vidhya marman

viṣaṃ ghavāṃ yātudhānāḥ pibantvā vṛścyantāmaditayedurevāḥ


parainān devaḥ savitā dadātu parā bhāghamoṣadhīnāṃ jayantām

sanādaghne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsujighyuḥ

anu daha sahamūrān kravyādo mā te hetyā mukṣatadaivyāyāḥ


tvaṃ no aghne adharādudaktāt tvaṃ paścāduta rakṣāpurastāt

prati te te ajarāsastapiṣṭhā aghaśaṃsaṃśośucato dahantu

paścāt purastādadharādudaktāt kaviḥ kāvyena pari pāhirājan

sakhe sakhāyamajaro jarimṇe.aghne martānamartyastvaṃ na


pari tvāghne puraṃ vayaṃ vipraṃ sahasya dhīmahi

dhṛṣadvarṇaṃ dive-dive hantāraṃ bhaṅghurāvatām

viṣeṇa bhaṅghurāvataḥ prati ṣma rakṣaso daha

aghnetighmena śociṣā tapuraghrābhirṣṭibhi


pratyaghne mithuna daha yātudhānā kimīdinā

saṃ tvāśiśāmi jābṛhyadabdhaṃ vipra manmabhi


pratyaghne harasā haraḥ śṛṇhi viśvataḥ prati

yātudhānasya rakṣaso balaṃ vi ruja vīryam
leeam brother| neil diamond fire on the track
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 87