Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 88

Rig Veda Book 10. Hymn 88

Rig Veda Book 10 Hymn 88

हविष पान्तमजरं सवर्विदि दिविस्प्र्श्याहुतं जुष्टमग्नौ

तस्य भर्मणे भुवनाय देवा धर्मणे कंस्वधया पप्रथन्त

गीर्णं भुवनं तमसपगूळमाविः सवरभवज्जातेग्नौ

तस्य देवाः पर्थिवि दयौरुतापो.अरणयन्नोषधीः सख्ये अस्य

देवेभिर्न्विषितो यज्ञियेभिरग्निं सतोषाण्यजरम्ब्र्हन्तम

यो भानुना पर्थिविं दयामुतेमामाततानरोदसी अन्तरिक्षम

यो होतासीत परथमो देवजुष्टो यं समञ्जन्नाज्येनाव्र्णानः

स पतत्रीत्वरं सथ जगद यच्छ्वात्रमग्निरक्र्नोज्जातवेदः

यज्जतवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन

तं तवहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवोरोदसिप्राः

मूर्धा भुवो भवति नक्तमग्निस्ततः सुर्यो जायतेप्रातरुद्यन

मयामु तु यज्ञियानामेतमपो यत्तूर्णिश्चरति परजानन

दर्शेन्यो यो महिना समिद्धो.अरोचत दिवियोनिर्विभावा

तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व अजुहवुस्तनूपाः

सूक्तवकं परथममादिदग्निमादिद धविरजनयन्तदेवाः

स एषां यज्ञो अभवत तनूपस्तं दयौर्वेदतं परिथिवि तमापः

यं देवासो अजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानिविश्वा

सो अर्चिषा पर्थिवीं दयामुतेमां रजूयमानोतपन महित्वा

सतोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभीरोदसिप्राम

तमू अक्र्ण्वन तरेधा भुवे कं स ओषधीःपचति विश्वरूपाः

यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम

यदा चरिष्णू मिथुनावभूतामादित परापश्यन्भुवनानि विश्वा

विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामक्र्ण्वन

आ यस्ततानोषसो विभातीरपो ऊर्णोति तमोर्चिषा यन

वैश्वानरं कवयो यज्ञियासो.अग्निं देवा अजनयन्नजुर्यम

नक्षत्रं परत्नममिनच्चरिष्णु यक्षस्याध्यक्षन्तविषं बर्हन्तम

वैश्वानरं विश्वहा दीदिवांसं मन्त्रैरग्निं कविमछा वदामः

यो महिम्ना परिबभूवोर्वी उतावस्तादुतदेवः परस्तात

दवे सरुती अश्र्णवं पितॄणामहं देवानामुतमर्त्यानाम

ताभ्यामिदं विश्वमेजत समेति यदन्तरापितरं मातरं च

दवे समीची बिभ्र्तश्चरन्तं शीर्षतो जातं मनसाविम्र्ष्टम

स परत्यं विश्वा भुवनानि तस्थावप्रयुछन्तरणिर्भ्राजमानः

यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद

आ शेकुरित सधमादं सखायो नक्षन्त यज्ञं कैदं वि वोचत

कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु सविदापः

नोपस्पिजं वः पितरो वदामि पर्छामि वः कवयोविद्मने कम

यावन्मात्रमुषसो न परतीकं सुपर्ण्यो वसतेमातरिश्वः

तावद दधात्युप यज्ञमायन बराह्मणोहोतुरवरो निषीदन


haviṣ pāntamajaraṃ svarvidi divispṛśyāhutaṃ juṣṭamaghnau

tasya bharmaṇe bhuvanāya devā dharmaṇe kaṃsvadhayā paprathanta

ghīrṇaṃ bhuvanaṃ tamasapaghūḷamāviḥ svarabhavajjāteaghnau

tasya devāḥ pṛthivi dyaurutāpo.araṇayannoṣadhīḥ sakhye asya

devebhirnviṣito yajñiyebhiraghniṃ stoṣāṇyajarambṛhantam

yo bhānunā pṛthiviṃ dyāmutemāmātatānarodasī antarikṣam

yo hotāsīt prathamo devajuṣṭo yaṃ samañjannājyenāvṛṇānaḥ

sa patatrītvaraṃ stha jaghad yacchvātramaghnirakṛnojjātaveda


yajjatavedo bhuvanasya mūrdhannatiṣṭho aghne saha rocanena

taṃ tvahema matibhirghīrbhirukthaiḥ sa yajñiyo abhavorodasiprāḥ


mūrdhā bhuvo bhavati naktamaghnistataḥ suryo jāyateprātarudyan

mayāmu tu yajñiyānāmetamapo yattūrṇiścarati prajānan

dṛśenyo yo mahinā samiddho.arocata diviyonirvibhāvā

tasminnaghnau sūktavākena devā havirviśva ajuhavustanūpāḥ


sūktavakaṃ prathamamādidaghnimādid dhavirajanayantadevāḥ


sa eṣāṃ yajño abhavat tanūpastaṃ dyaurvedataṃ prithivi tamāpa


yaṃ devāso ajanayantāghniṃ yasminnājuhavurbhuvanāniviśvā

so arciṣā pṛthivīṃ dyāmutemāṃ ṛjūyamānoatapan mahitvā

stomena hi divi devāso aghnimajījanañchaktibhīrodasiprām

tamū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥpacati viśvarūpāḥ


yadedenamadadhuryajñiyāso divi devāḥ sūryamāditeyam

yadā cariṣṇū mithunāvabhūtāmādit prāpaśyanbhuvanāni viśvā

viśvasmā aghniṃ bhuvanāya devā vaiśvānaraṃ ketumahnāmakṛṇvan

ā yastatānoṣaso vibhātīrapo ūrṇoti tamoarciṣā yan

vaiśvānaraṃ kavayo yajñiyāso.aghniṃ devā ajanayannajuryam

nakṣatraṃ pratnamaminaccariṣṇu yakṣasyādhyakṣantaviṣaṃ bṛhantam

vaiśvānaraṃ viśvahā dīdivāṃsaṃ mantrairaghniṃ kavimachā vadāmaḥ

yo mahimnā paribabhūvorvī utāvastādutadevaḥ parastāt

dve srutī aśṛṇavaṃ pitṝṇāmahaṃ devānāmutamartyānām

tābhyāmidaṃ viśvamejat sameti yadantarāpitaraṃ mātaraṃ ca

dve samīcī bibhṛtaścarantaṃ śīrṣato jātaṃ manasāvimṛṣṭam

sa pratyaṃ viśvā bhuvanāni tasthāvaprayuchantaraṇirbhrājamāna


yatrā vadete avaraḥ paraśca yajñanyoḥ kataro nau vi veda

ā
ekurit sadhamādaṃ sakhāyo nakṣanta yajñaṃ kaidaṃ vi vocat

katyaghnayaḥ kati sūryāsaḥ katyuṣāsaḥ katyu svidāpaḥ

nopaspijaṃ vaḥ pitaro vadāmi pṛchāmi vaḥ kavayovidmane kam

yāvanmātramuṣaso na pratīkaṃ suparṇyo vasatemātariśvaḥ

tāvad dadhātyupa yajñamāyan brāhmaṇohoturavaro niṣīdan
the kumulipo| kumulipo
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 88