Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 9

Rig Veda Book 10. Hymn 9

Rig Veda Book 10 Hymn 9

आपो हि षठा मयोभुवस्ता न ऊर्जे दधातन

महेरणाय चक्षसे

यो वः शिवतमो रसस्तस्य भजयतेह नः

उशतीरिवमातरः

तस्मा अरं गमाम वो यस्य कषयाय जिन्वथ

आपोजनयथा च नः

शं नो देवीरभिष्टय आपो भवन्तु पीतये

शं योरभि सरवन्तु नः

ईशाना वार्याणां कषयन्तीश्चर्षणीनाम

अपोयाचामि भेषजम

अप्सु मे सोमो अब्रवीदन्तर्विश्वानि भेषजा

अग्निं चविश्वशम्भुवम

आपः पर्णीत भेषजां वरूथं तन्वे मम

जयोक चसूर्यं दर्शे

इदमापः पर वहत यत किं च दुरितं मयि

यद वाहमभिदुद्रोह यद व शेप उतान्र्तम

आपो अद्यान्वचारिषं रसेन समगस्महि

पयस्वानग्ना गहि तं मा सं सर्ज वर्चसा

po hi ṣṭhā mayobhuvastā na ūrje dadhātana

maheraṇāya cakṣase

yo vaḥ śivatamo rasastasya bhajayateha naḥ

uśatīrivamātara


tasmā araṃ ghamāma vo yasya kṣayāya jinvatha

āpojanayathā ca na

aṃ no devīrabhiṣṭaya āpo bhavantu pītaye

śaṃ yorabhi sravantu na

īś
nā vāryāṇāṃ kṣayantīścarṣaṇīnām

apoyācāmi bheṣajam

apsu me somo abravīdantarviśvāni bheṣajā

aghniṃ caviśvaśambhuvam

āpaḥ pṛṇīta bheṣajāṃ varūthaṃ tanve mama

jyok casūryaṃ dṛśe

idamāpaḥ pra vahata yat kiṃ ca duritaṃ mayi

yad vāhamabhidudroha yad va śepa utānṛtam

āpo adyānvacāriṣaṃ rasena samaghasmahi

payasvānaghnaā ghahi taṃ mā saṃ sṛja varcasā
the apostolic bible polyglot| apostolic polyglot bible
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 9