Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 90

Rig Veda Book 10. Hymn 90

Rig Veda Book 10 Hymn 90

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात

सभूमिं विश्वतो वर्त्वात्यतिष्ठद दशाङगुलम

पुरुष एवेदं सर्वं यद भूतं यच्च भव्यम

उताम्र्तत्वस्येशानो यदन्नेनातिरोहति

एतावानस्य महिमातो जयायांश्च पूरुषः

पादो.अस्यविश्वा भूतानि तरिपादस्याम्र्तं दिवि

तरिपादूर्ध्व उदैत पुरुषः पादो.अस्येहाभवत पुनः

ततो विष्वं वयक्रामत साशनानशने अभि

तस्माद विराळ अजायत विराजो अधि पूरुषः

स जातोत्यरिच्यत पश्चाद भूमिमथो पुरः

यत पुरुषेण हविषा देवा यज्ञमतन्वत

वसन्तोस्यासीदाज्यं गरीष्म इध्मः शरद धविः

तं यज्ञं बर्हिषि परौक्षन पुरुषं जातमग्रतः

तेन देवा अयजन्त साध्या रषयश्च ये

तस्माद यज्ञात सर्वहुतः सम्भ्र्तं पर्षदाज्यम

पशून्तांश्चक्रे वायव्यानारण्यान गराम्याश्च ये

तस्माद यज्ञात सर्वहुत रचः सामानि जज्ञिरे

छन्दांसिजज्ञिरे तस्माद यजुस्तस्मादजायत

तस्मादश्वा अजायन्त ये के चोभयादतः

गावो हजज्ञिरे तस्मात तस्माज्जाता अजावयः

यत पुरुषं वयदधुः कतिधा वयकल्पयन

मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते

बराह्मणो.अस्य मुखमासीद बाहू राजन्यः कर्तः

ऊरूतदस्य यद वैश्यः पद्भ्यां शूद्रो अजायत

चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत

मुखादिन्द्रश्चाग्निश्च पराणाद वायुरजायत

नाभ्या आसीदन्तरिक्षं शीर्ष्णो दयौः समवर्तत

पद्भ्यां भूमिर्दिशः शरोत्रात तथा लोकानकल्पयन

सप्तास्यासन परिधयस्त्रिः सप्त समिधः कर्ताः

देवायद यज्ञं तन्वाना अबध्नन पुरुषं पशुम

यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि परथमान्यासन

ते ह नाकं महिमानः सचन्त यत्र पूर्वे साध्याःसन्ति देवाः


sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt

sabhūmiṃ viśvato vṛtvātyatiṣṭhad daśāṅghulam

puruṣa evedaṃ sarvaṃ yad bhūtaṃ yacca bhavyam

utāmṛtatvasyeśāno yadannenātirohati

etāvānasya mahimāto jyāyāṃśca pūruṣaḥ

pādo.asyaviśvā bhūtāni tripādasyāmṛtaṃ divi

tripādūrdhva udait puruṣaḥ pādo.asyehābhavat punaḥ

tato viṣvaṃ vyakrāmat sāśanānaśane abhi

tasmād virāḷ ajāyata virājo adhi pūruṣaḥ

sa jātoatyaricyata paścād bhūmimatho pura


yat puruṣeṇa haviṣā devā yajñamatanvata

vasantoasyāsīdājyaṃ ghrīṣma idhmaḥ śarad dhavi


taṃ yajñaṃ barhiṣi praukṣan puruṣaṃ jātamaghrataḥ

tena devā ayajanta sādhyā ṛṣayaśca ye

tasmād yajñāt sarvahutaḥ sambhṛtaṃ pṛṣadājyam

paśūntāṃścakre vāyavyānāraṇyān ghrāmyāśca ye

tasmād yajñāt sarvahuta ṛcaḥ sāmāni jajñire

chandāṃsijajñire tasmād yajustasmādajāyata

tasmādaśvā ajāyanta ye ke cobhayādataḥ

ghāvo hajajñire tasmāt tasmājjātā ajāvaya


yat puruṣaṃ vyadadhuḥ katidhā vyakalpayan

mukhaṃ kimasya kau bāhū kā ūrū pādā ucyete

brāhmaṇo.asya mukhamāsīd bāhū rājanyaḥ kṛta

rūtadasya yad vaiśyaḥ padbhyāṃ śūdro ajāyata

candramā manaso jātaścakṣoḥ sūryo ajāyata

mukhādindraścāghniśca prāṇād vāyurajāyata

nābhyā āsīdantarikṣaṃ śīrṣṇo dyauḥ samavartata

padbhyāṃ bhūmirdiśaḥ śrotrāt tathā lokānakalpayan

saptāsyāsan paridhayastriḥ sapta samidhaḥ kṛtāḥ


devāyad yajñaṃ tanvānā abadhnan puruṣaṃ paśum

yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan

te ha nākaṃ mahimānaḥ sacanta yatra pūrve sādhyāḥsanti devāḥ
the welsh fairy book| the welsh fairy book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 90