Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 91

Rig Veda Book 10. Hymn 91

Rig Veda Book 10 Hymn 91

सं जाग्र्वद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस पदे

विश्वस्य होता हविषो वरेण्यो विभुर्विभावासुषखा सखीयते

स दर्शतश्रीरतिथिर्ग्र्हे-गर्हे वने-वने शिश्रियेतक्ववीरिव

जनं-जनं जन्यो नाति मन्यते विश आक्षेति विश्यो विशं विशम

सुदक्षो दक्षैः करतुनासि सुक्रतुरग्ने कविः काव्येनासिविश्ववित

वसुर्वसूनां कषयसि तवमेक इद दयावा चयानि पर्थिवी च पुष्यतः

परजानन्नग्ने तव योनिं रत्वियमिळायास पदे घर्तवन्तमासदः

आ ते चिकित्र उषसामिवेतयो.अरेपसः सूर्यस्येवरश्मयः

तव शरियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसांन केतवः

यदोषधीरभिस्र्ष्टो वनानि च परिस्वयं चिनुषे अन्नमास्ये

तमोषधीर्दधिरे गर्भं रत्वियं तमापो अग्निंजनयन्त मातरः

तमित समानं वनिनश्च वीरुधोऽनतर्वतीश्च सुवते च विश्वहा

वातोपधूत इषितो वशाननु तर्षु यदन्ना वेविषद्वितिष्ठसे

आ ते यतन्ते रथ्यो यथा पर्थक छर्धांस्यग्ने अजराणि धक्षतः

मेधाकारं विदथस्य परसाधनमग्निं होतारम्परिभूतमं मतिम

तमिदर्भे हविष्या समानमित्तमिन महे वर्णते नान्यं तवत

तवामिदत्र वर्णते तवायवो होतारमग्ने विदथेषुवेधसः

यद देवयन्तो दधति परयाण्सि ते हविष्मन्तोमनवो वर्क्तबर्हिषः

तवाग्ने होत्रं तव पोत्रं रत्वियं तव नेष्ट्रं तवमग्निद रतायतः

तव परशास्त्रं तवमध्वरीयसि बरह्माचासि गर्हपतिश्च नो दमे

यस्तुभ्यमग्ने अम्र्ताय मर्त्यः समिधा दाशदुत वाहविष्क्र्ति

तस्य होता भवसि यासि दूत्यमुप बरूषेयजस्यध्वरीयसि

इमा अस्मै मतयो वाचो अस्मदान रचो गिरः सुष्टुतयःसमग्मत

वसूयवो वसवे जातवेदसे वर्द्धासु चिद वर्धनोयासु चाकनत

इमां परत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशतेश्र्णोतु नः

भूया अन्तरा हर्द्यस्य निस्प्र्शे जायेवपत्य उशती सुवासाः

यस्मिन्नश्वास रषभास उक्षणो वशा मेषावस्र्ष्टास आहुताः

कीलालपे सोमप्र्ष्ठाय वेधसेह्र्दा मतिं जनये चारुमग्नये

अहाव्यग्ने हविरास्ये ते सरुचीव घर्तं चम्वीव सोमः

वाजसनिं रयिमस्मे सुवीरं परशस्तं धेहि यशसम्ब्र्हन्तम


saṃ jāghṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḷas pade

viśvasya hotā haviṣo vareṇyo vibhurvibhāvāsuṣakhā sakhīyate

sa darśataśrīratithirghṛhe-ghṛhe vane-vane śiśriyetakvavīriva

janaṃ-janaṃ janyo nāti manyate viśa ākṣeti viśyo viśaṃ viśam

sudakṣo dakṣaiḥ kratunāsi sukraturaghne kaviḥ kāvyenāsiviśvavit

vasurvasūnāṃ kṣayasi tvameka id dyāvā cayāni pṛthivī ca puṣyata


prajānannaghne tava yoniṃ ṛtviyamiḷāyās pade ghṛtavantamāsada

ā
te cikitra uṣasāmivetayo.arepasaḥ sūryasyevaraśmaya


tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasāṃna ketavaḥ

yadoṣadhīrabhisṛṣṭo vanāni ca parisvayaṃ cinuṣe annamāsye

tamoṣadhīrdadhire gharbhaṃ ṛtviyaṃ tamāpo aghniṃjanayanta mātaraḥ

tamit samānaṃ vaninaśca vīrudho'ntarvatīśca suvate ca viśvahā

vātopadhūta iṣito vaśānanu tṛṣu yadannā veviṣadvitiṣṭhase

ā te yatante rathyo yathā pṛthak chardhāṃsyaghne ajarāṇi dhakṣata


medhākāraṃ vidathasya prasādhanamaghniṃ hotāramparibhūtamaṃ matim

tamidarbhe haviṣyā samānamittamin mahe vṛṇate nānyaṃ tvat

tvāmidatra vṛṇate tvāyavo hotāramaghne vidatheṣuvedhasaḥ

yad devayanto dadhati prayāṇsi te haviṣmantomanavo vṛktabarhiṣa


tavāghne hotraṃ tava potraṃ ṛtviyaṃ tava neṣṭraṃ tvamaghnid ṛtāyataḥ

tava praśāstraṃ tvamadhvarīyasi brahmācāsi ghṛhapatiśca no dame

yastubhyamaghne amṛtāya martyaḥ samidhā dāśaduta vāhaviṣkṛti

tasya hotā bhavasi yāsi dūtyamupa brūṣeyajasyadhvarīyasi

imā asmai matayo vāco asmadān ṛco ghiraḥ suṣṭutayaḥsamaghmata

vasūyavo vasave jātavedase vṛddhāsu cid vardhanoyāsu cākanat

imāṃ pratnāya suṣṭutiṃ navīyasīṃ voceyamasmā uśateśṛṇotu naḥ

bhūyā antarā hṛdyasya nispṛśe jāyevapatya uśatī suvāsāḥ


yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣāavasṛṣṭsa āhutāḥ


kīlālape somapṛṣṭhāya vedhasehṛdā matiṃ janaye cārumaghnaye

ahāvyaghne havirāsye te srucīva ghṛtaṃ camvīva somaḥ

vājasaniṃ rayimasme suvīraṃ praśastaṃ dhehi yaśasambṛhantam
maqamat| oud maqamat
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 91