Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 92

Rig Veda Book 10. Hymn 92

Rig Veda Book 10 Hymn 92

यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुम

शोचञ्छुष्कासु हरिणीषु जर्भुरद्व्र्षा केतुर्यजतो दयामशायत

इममञ्जस्पामुभये अक्र्ण्वत धर्माणमग्निं विदथस्यसाधनम

अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते

बळ अस्य नीथा वि पणेश्च मन्महे वया अस्य परहुताासुरत्तवे

यदा घोरासो अम्र्तत्वमाशतादिज्जनस्यदैव्यस्य चर्किरन

रतस्य हि परसितिर्द्यौरुरु वयचो नमो मह्यरमतिःपनीयसी

इन्द्रो मित्रो वरुणः सं चिकित्रिरे.अथो भगःसविता पूतदक्षसः

पर रुद्रेण ययिना यन्ति सिन्धवस्तिरो महीमरमतिन्दधन्विरे

येभिः परिज्मा परियन्नुरु जरयो वि रोरुवज्जठरे विश्वमुक्षते

कराणा रुद्रा मरुतो विश्वक्र्ष्टयो दिवः शयेनासोसुरस्य नीळयः

तेभिश्चष्टे वरुणो मित्रो अर्यमेन्द्रोदेवेभिरर्वशेभिरर्वशः

इन्द्रे भुजं शशमानास आशत सूरो दर्शीके वर्षणश्च पौंस्ये

पर ये नवस्यार्हणा ततक्षिरे युजं वज्रंन्र्षदनेषु कारवः

सूरश्चिदा हरितो अस्य रीरमदिन्द्रादा कश्चिद भयतेतवीयसः

भीमस्य वर्ष्णो जठरादभिश्वसो दिवे-दिवेसहुरि सतन्नबाधितः

सतोमं वो अद्य रुद्राय शिक्वसे कषयद्वीराय नमसादिदिष्टन

येभिः शिवः सववानेवयावभिर्दिवःसिषक्ति सवयशा निकामभिः

ते हि परजाया अभरन्त वि शरवो बर्हस्पतिर्व्र्षभःसोमजामयः

यज्ञैरथर्वा परथमो वि धारयद देवादक्षैर्भ्र्गवः सं चिकित्रिरे

ते हि दयावाप्र्थिवी भूरिरेतसा नराशंसश्चतुरङगोयमो.अदितिः

देवस्त्वष्टा दरविणोदा रभुक्षणः पररोदसी मरुतो विष्णुरर्हिरे

उत सय न उशिजामुर्विया कविरहिः शर्णोतु बुध्न्योहवीमनि

सूर्यामासा विचरन्ता दिविक्षिता धियाशमीनहुषी अस्य बोधतम

पर नः पूषा चरथं विश्वदेव्यो.अपां नपादवतुवायुरिष्टये

आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि शरुतम

विशामासामभयानामधिक्षितं गीर्भिरु सवयशसंग्र्णीमसि

गनाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नर्मणा अधा पतिम

रेभदत्र जनुषा पूर्वो अङगिरा गरावाण ऊर्ध्वा अभिचक्षुरध्वरम

येभिर्विहाया अभवद विचक्षणःपाथः सुमेकं सवधितिर्वनन्वति


yajñasya vo rathyaṃ viśpatiṃ viśāṃ hotāramaktoratithiṃ vibhāvasum

śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata

imamañjaspāmubhaye akṛṇvata dharmāṇamaghniṃ vidathasyasādhanam

aktuṃ na yahvamuṣasaḥ purohitaṃ tanūnapātamaruṣasya niṃsate

baḷ asya nīthā vi paṇeśca manmahe vayā asya prahutāāsurattave

yadā ghorāso amṛtatvamāśatādijjanasyadaivyasya carkiran

tasya hi prasitirdyaururu vyaco namo mahyaramatiḥpanīyasī

indro mitro varuṇaḥ saṃ cikitrire.atho bhaghaḥsavitā pūtadakṣasa


pra rudreṇa yayinā yanti sindhavastiro mahīmaramatindadhanvire

yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate

krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāsoasurasya nīḷayaḥ

tebhiścaṣṭe varuṇo mitro aryamendrodevebhirarvaśebhirarvaśa


indre bhujaṃ śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṃsye

pra ye nvasyārhaṇā tatakṣire yujaṃ vajraṃnṛṣadaneṣu kārava


sūraścidā harito asya rīramadindrādā kaścid bhayatetavīyasaḥ

bhīmasya vṛṣṇo jaṭharādabhiśvaso dive-divesahuri stannabādhita


stomaṃ vo adya rudrāya śikvase kṣayadvīrāya namasādidiṣṭana

yebhiḥ śivaḥ svavānevayāvabhirdivaḥsiṣakti svayaśā nikāmabhi


te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥsomajāmayaḥ

yajñairatharvā prathamo vi dhārayad devādakṣairbhṛghavaḥ saṃ cikitrire

te hi dyāvāpṛthivī bhūriretasā narāśaṃsaścaturaṅghoyamo.aditiḥ

devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ prarodasī maruto viṣṇurarhire

uta sya na uśijāmurviyā kavirahiḥ śṛotu budhnyohavīmani

sūryāmāsā vicarantā divikṣitā dhiyāśamīnahuṣī asya bodhatam

pra naḥ pūṣā carathaṃ viśvadevyo.apāṃ napādavatuvāyuriṣṭaye

ātmānaṃ vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam

viśāmāsāmabhayānāmadhikṣitaṃ ghīrbhiru svayaśasaṃghṛṇīmasi

ghnābhirviśvābhiraditimanarvaṇamaktoryuvānaṃ nṛmaṇā adhā patim

rebhadatra januṣā pūrvo aṅghirā ghrāvāṇa ūrdhvā abhicakṣuradhvaram

yebhirvihāyā abhavad vicakṣaṇaḥpāthaḥ sumekaṃ svadhitirvananvati
months free line rental 12 month| egypian numerals system
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 92