Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 95

Rig Veda Book 10. Hymn 95

Rig Veda Book 10 Hymn 95

हये जाये मनसा तिष्ठ घोरे वचांसि मिश्राक्र्णवावहै नु

न नौ मन्त्रा अनुदितास एते मयस करन्परतरे चनाहन

किमेता वाचा कर्णवा तवाहं पराक्रमिषमुषसामग्रियेव

पुरूरवः पुनरस्तं परेहि दुरापना वातैवाहमस्मि

इषुर्न शरिय इषुधेरसना गोषाः शतसा न रंहिः

अवीरे करतौ वि दविद्युतन नोरा न मायुं चितयन्तधुनयः

सा वसु दधती शवशुराय वय उषो यदि वष्ट्यन्तिग्र्हात

अस्तं ननक्षे यस्मिञ्चाकन दिवा नक्तंश्नथिता वैतसेन

तरिः सम माह्नः शनथयो वैतसेनोत सम मे.अव्यत्यैप्र्णासि

पुरूरवो.अनु ते केतमायं राजा मे वीर तन्वस्तदासीः

या सुजूर्णिः शरेणिः सुम्नापिर्ह्रदेचक्षुर्न गरन्थिनीचरण्युः

ता अञ्जयो.अरुणयो न सस्रुः शरिये गावो नधेनवो.अनवन्त

समस्मिञ जायमान आसत गना उतेमवर्धन नद्यःस्वगूर्ताः

महे यत तवा पुरूरवो रणायावर्धयन्दस्युहत्याय देवाः

सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे

अप सम मत तरसन्ती न भुज्युस्ता अत्रसन रथस्प्र्शोनाश्वाः

यदासु मर्तो अम्र्तासु निस्प्र्क सं कषोणीभिः करतुभिर्नप्र्ङकते

ता आतयो न तन्वः शुम्भत सवा अश्वासो नक्रीळयो दन्दशानाः

विद्युन न या पतन्ती दविद्योद भरन्ती मे अप्या काम्यानि

जनिष्टो अपो नर्यः सुजातः परोर्वशी तिरत दीर्घमायुः

जज्ञिष इत्था गोपीथ्याय हि दधाथ तत पुरूरवो मोजः

अशासं तवा विदुषी सस्मिन्नहन न म आश्र्णोःकिमभुग वदासि

कदा सूनुः पितरं जात इछाच्चक्रन नाश्रु वर्तयद्विजानन

को दम्पती समनसा वि यूयोदध यदग्निःश्वशुरेषु दीदयत

परति बरवाणि वर्तयते अश्रु चक्रन न करन्ददाध्येशिवायै

पर तत ते हिनवा यत ते अस्मे परेह्यस्तं नहिमूर मापः

सुदेवो अद्य परपतेदनाव्र्त परावतं परमां गन्तवा उ

अधा शयीत निरतेरुपस्थे.अधैनं वर्का रभसासोद्युः

पुरूरवो मा मर्था मा पर पप्तो मा तवा वर्कासो अशिवास उक्षन

न वै सत्रैणानि सख्यानि सन्ति सालाव्र्काणांह्र्दयान्येता

यद विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः

घर्तस्य सतोकं सक्र्दह्न आश्नां तादेवेदन्तात्र्पाणा चरामि

अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशींवसिष्ठः

उप तवा रातिः सुक्र्तस्य तिष्ठान नि वर्तस्वह्र्दयं तप्यते मे

इति तवा देवा इम आहुरैळ यथेमेतद भवसिम्र्त्युबन्धुः

परजा ते देवान हविषा यजाति सवर्ग उ तवमपि मादयासे


haye jāye manasā tiṣṭha ghore vacāṃsi miśrākṛṇavāvahai nu

na nau mantrā anuditāsa ete mayas karanparatare canāhan

kimetā vācā kṛṇavā tavāhaṃ prākramiṣamuṣasāmaghriyeva

purūravaḥ punarastaṃ parehi durāpanā vātaivāhamasmi

iṣurna śriya iṣudherasanā ghoṣāḥ atasā na raṃhiḥ

avīre kratau vi davidyutan norā na māyuṃ citayantadhunaya


sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantighṛhāt

astaṃ nanakṣe yasmiñcākan divā naktaṃśnathitā vaitasena

triḥ sma māhnaḥ śnathayo vaitasenota sma me.avyatyaipṛṇāsi

purūravo.anu te ketamāyaṃ rājā me vīra tanvastadāsīḥ


yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna ghranthinīcaraṇyuḥ

tā añjayo.aruṇayo na sasruḥ śriye ghāvo nadhenavo.anavanta

samasmiñ jāyamāna āsata ghnā utemavardhan nadyaḥsvaghūrtāḥ


mahe yat tvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ


sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve

apa sma mat tarasantī na bhujyustā atrasan rathaspṛśonāśvāḥ


yadāsu marto amṛtāsu nispṛk saṃ kṣoṇībhiḥ kratubhirnapṛṅkte

tā ātayo na tanvaḥ śumbhata svā aśvāso nakrīḷayo dandaśānāḥ


vidyun na yā patantī davidyod bharantī me apyā kāmyāni

janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyu


jajñiṣa itthā ghopīthyāya hi dadhātha tat purūravo maojaḥ

aśāsaṃ tvā viduṣī sasminnahan na ma āśṛoḥkimabhugh vadāsi

kadā sūnuḥ pitaraṃ jāta ichāccakran nāśru vartayadvijānan

ko dampatī samanasā vi yūyodadha yadaghniḥśvaśureṣu dīdayat

prati bravāṇi vartayate aśru cakran na krandadādhyeśivāyai

pra tat te hinavā yat te asme parehyastaṃ nahimūra māpa


sudevo adya prapatedanāvṛt parāvataṃ paramāṃ ghantavā u

adhā śayīta nirterupasthe.adhainaṃ vṛkā rabhasāsoadyu


purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa ukṣan

na vai straiṇāni sakhyāni santi sālāvṛkāṇāṃhṛdayānyetā

yad virūpācaraṃ martyeṣvavasaṃ rātrīḥ śaradaścatasraḥ

ghṛtasya stokaṃ sakṛdahna āśnāṃ tādevedantātṛpāṇā carāmi

antarikṣaprāṃ rajaso vimānīmupa śikṣāmyurvaśīṃvasiṣṭhaḥ

upa tvā rātiḥ sukṛtasya tiṣṭhān ni vartasvahṛdayaṃ tapyate me

iti tvā devā ima āhuraiḷa yathemetad bhavasimṛtyubandhuḥ

prajā te devān haviṣā yajāti svargha u tvamapi mādayāse
the ramayana of valmiki book 2| cxxiv
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 95