Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 96

Rig Veda Book 10. Hymn 96

Rig Veda Book 10 Hymn 96

पर ते महे विदथे शंसिषं हरी पर ते वन्वे वनुषोहर्यतं मदम

घर्तं न यो हरिभिश्चारु सेचत आ तवाविशन्तु हरिवर्पसं गिरः

हरिं हि योनिमभि ये समस्वरन हिन्वन्तो हरी दिव्यंयथा सदः

आ यं पर्णन्ति हरिभिर्न धेनव इन्द्रायशूषं हरिवन्तमर्चत

सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरागभस्त्योः

दयुम्नी सुशिप्रो हरिमन्युसायक इन्द्रे नि रूपाहरिता मिमिक्षिरे

दिवि न केतुरधि धायि हर्यतो विव्यचद वज्रो हरितो नरंह्या

तुददहिं हरिशिप्रो य आयसः सहस्रशोकाभवद धरिम्भरः

तवं-तवमहर्यथा उपस्तुतः पूर्वेभिरिन्द्र हरिकेशयज्वभिः

तवं हर्यसि तव विश्वमुक्थ्यमसामि राधोहरिजात हर्यतम

ता वज्रिणं मन्दिनं सतोम्यं मद इन्द्रं रथे वहतोहर्यता हरी

पुरूण्यस्मै सवनानि हर्यत इन्द्रायसोमा हरयो दधन्विरे

अरं कामाय हरयो दधन्विरे सथिराय हिन्वन हरयो हरीतुरा

अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामंहरिवन्तमानशे

हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपावर्धत

अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वादुरिता पारिषद धरी

सरुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणीदविध्वतः

पर यत कर्ते चमसे मर्म्र्जद धरी पीत्वामदस्य हयतस्याधसः

उत सम सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवानचिक्रदत

मही चिद धि धिषणाहर्यदोजसा बर्हद वयोदधिषे हर्यतश्चिदा

आ रोदसी हर्यमाणो महित्वा नव्यं-नव्यं हर्यसि मन्मनु परियम

पर पस्त्यमसुर हर्यतं गोराविष्क्र्धि हरयेसूर्याय

आ तवा हर्यन्तं परयुजो जनानां रथे वहन्तु हरिशिप्रमिन्द्र

पिबा यथा परतिभ्र्तस्य मध्वो हर्यन यज्ञंसधमादे दशोणिम

अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनंकेवलं ते

ममद्धि सोमं मधुमन्तमिन्द्र सत्रा वर्षञ्जठर आ वर्षस्व


pra te mahe vidathe śaṃsiṣaṃ harī pra te vanve vanuṣoharyataṃ madam

ghṛtaṃ na yo haribhiścāru secata ā tvāviśantu harivarpasaṃ ghira


hariṃ hi yonimabhi ye samasvaran hinvanto harī divyaṃyathā sada

ā
yaṃ pṛṇanti haribhirna dhenava indrāyaśūṣaṃ harivantamarcata

so asya vajro harito ya āyaso harirnikāmo harirāghabhastyoḥ

dyumnī suśipro harimanyusāyaka indre ni rūpāharitā mimikṣire

divi na keturadhi dhāyi haryato vivyacad vajro harito naraṃhyā

tudadahiṃ hariśipro ya āyasaḥ sahasraśokāabhavad dharimbhara


tvaṃ-tvamaharyathā upastutaḥ pūrvebhirindra harikeśayajvabhiḥ

tvaṃ haryasi tava viśvamukthyamasāmi rādhoharijāta haryatam

tā vajriṇaṃ mandinaṃ stomyaṃ mada indraṃ rathe vahatoharyatā harī

purūṇyasmai savanāni haryata indrāyasomā harayo dadhanvire

araṃ kāmāya harayo dadhanvire sthirāya hinvan harayo harīturā

arvadbhiryo haribhirjoṣamīyate so asya kāmaṃharivantamānaśe

hariśmaśārurharikeśa āyasasturaspeye yo haripāavardhata

arvadbhiryo haribhirvājinīvasurati viśvāduritā pāriṣad dharī

sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇīdavidhvataḥ

pra yat kṛte camase marmṛjad dharī pītvāmadasya hayatasyādhasa


uta sma sadma haryatasya pastyoratyo na vājaṃ harivānacikradat

mahī cid dhi dhiṣaṇāharyadojasā bṛhad vayodadhiṣe haryataścidā

ā
rodasī haryamāṇo mahitvā navyaṃ-navyaṃ haryasi manmanu priyam

pra pastyamasura haryataṃ ghorāviṣkṛdhi harayesūryāya

ā
tvā haryantaṃ prayujo janānāṃ rathe vahantu hariśipramindra

pibā yathā pratibhṛtasya madhvo haryan yajñaṃsadhamāde daśoṇim

apāḥ pūrveṣāṃ harivaḥ sutānāmatho idaṃ savanaṃkevalaṃ te

mamaddhi somaṃ madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva
anskrit veda| anskrit veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 96