Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 97

Rig Veda Book 10. Hymn 97

Rig Veda Book 10 Hymn 97

या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा

मनैनु बभ्रूणामहं शतं धामानि सप्त च

शतं वो अम्ब धामानि सहस्रमुत वो रुहः

अधाशतक्रत्वो यूयमिमं मे अगदं कर्त

ओषधीः परति मोदध्वं पुष्पवतीः परसूवरीः

अश्वािव सजित्वरीर्वीरुधः पारयिष्ण्वः

ओषधीरिति मातरस्तद वो देवीरुप बरुवे

सनेयमश्वंगां वास आत्मानं तव पूरुष

अश्वत्थे वो निषदनं पर्णे वो वसतिष कर्ता

गोभाज इत्किलासथ यत सनवथ पूरुषम

यत्रौषधीः समग्मत राजानः समिताविव

विप्रः सौच्यते भिषग रक्षोहामीवचातनः

अश्वावतीं सोमावतीमूर्जयन्तीमुदोजसम

आवित्सिसर्वा ओषधीरस्मा अरिष्टतातये

उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते

धनंसनिष्यन्तीनामात्मानं तव पूरुष

इष्क्र्तिर्नाम वो माताथो यूयं सथ निष्क्र्तीः

सीराःपतत्र्णी सथन यदामयति निष कर्थ

अति विश्वाः परिष्ठा सतेन इव वरजमक्रमुः

ओषधीःप्राचुच्यवुर्यत किं च तन्वो रपः

यदिमा वाजयन्नहमोषधीर्हस्त आदधे

आत्मायक्ष्मस्य नश्यति पुरा जीवग्र्भो यथा

यस्यौषधीः परसर्पथाङगम-अञ्गं परुष-परुः

ततोयक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव

साकं यक्ष्म पर पत चाषेण किकिदीविना

साकंवातस्य धराज्या साकं नश्य निहाकया

अन्या वो अन्यामवत्वन्यान्यस्या उपावत

ताः सर्वाःसंविदाना इदं मे परावता वचः

याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः

बर्हस्पतिप्रसूतास्ता नो मुञ्चन्त्वंहसः

मुञ्चन्तु मा शपथ्यादथो वरुण्यादुत

अथो यमस्यपड्बीशात सर्वस्माद देवकिल्बिषात

अवपतन्तीरवदन दिव ओषधयस परि

यं जीवमश्नवामहै न स रिष्याति पूरुषः

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः

तासां तवमस्युत्तमारं कामाय शं हर्दे

या ओषधीः सोमराज्ञीर्विष्ठिताः पर्थिवीमनु

बर्हस्पतिप्रसूता अस्यै सं दत्त वीर्यम

मा वो रिषत खनिता यस्मै चाहं खनामि वः

दविपच्चतुष्पदस्माकं सर्वमस्त्वनातुरम

याश्चेदमुपश्र्ण्वन्ति याश्च दूरं परागताः

सर्वाः संगत्य वीरुधो.अस्यै सं दत्त वीर्यम

ओषधयः सं वदन्ते सोमेन सह राज्ञा

यस्मै कर्णोतिब्राह्मणस्तं राजन पारयामसि

तवमुत्तमास्योषधे तव वर्क्षा उपस्तयः

उपस्तिरस्तुसो.अस्माकं यो अस्मानभिदासति


yā oṣadhīḥ pūrvā jātā devebhyastriyughaṃ purā

manainu babhrūṇāmahaṃ śataṃ dhāmāni sapta ca

śataṃ vo amba dhāmāni sahasramuta vo ruhaḥ

adhāśatakratvo yūyamimaṃ me aghadaṃ kṛta

oṣadhīḥ prati modadhvaṃ puṣpavatīḥ prasūvarīḥ


aśvāiva sajitvarīrvīrudhaḥ pārayiṣṇva


oṣadhīriti mātarastad vo devīrupa bruve

saneyamaśvaṃghāṃ vāsa ātmānaṃ tava pūruṣa

aśvatthe vo niṣadanaṃ parṇe vo vasatiṣ kṛtā

ghobhāja itkilāsatha yat sanavatha pūruṣam

yatrauṣadhīḥ samaghmata rājānaḥ samitāviva

vipraḥ saucyate bhiṣagh rakṣohāmīvacātana


aśvāvatīṃ somāvatīmūrjayantīmudojasam

āvitsisarvā oṣadhīrasmā ariṣṭatātaye

ucchuṣmā oṣadhīnāṃ ghāvo ghoṣṭhādiverate

dhanaṃsaniṣyantīnāmātmānaṃ tava pūruṣa

iṣkṛtirnāma vo mātātho yūyaṃ stha niṣkṛtīḥ


sīrāḥpatatṛṇī sthana yadāmayati niṣ kṛtha

ati viśvāḥ pariṣṭhā stena iva vrajamakramuḥ

oṣadhīḥprācucyavuryat kiṃ ca tanvo rapa


yadimā vājayannahamoṣadhīrhasta ādadhe

ātmāyakṣmasya naśyati purā jīvaghṛbho yathā

yasyauṣadhīḥ prasarpathāṅgham-añghaṃ paruṣ-paruḥ

tatoyakṣmaṃ vi bādhadhva ughro madhyamaśīriva

sākaṃ yakṣma pra pata cāṣeṇa kikidīvinā

sākaṃvātasya dhrājyā sākaṃ naśya nihākayā

anyā vo anyāmavatvanyānyasyā upāvata

tāḥ sarvāḥsaṃvidānā idaṃ me prāvatā vaca


yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ


bṛhaspatiprasūtāstā no muñcantvaṃhasa


muñcantu mā śapathyādatho varuṇyāduta

atho yamasyapaḍbīśāt sarvasmād devakilbiṣāt

avapatantīravadan diva oṣadhayas pari

yaṃ jīvamaśnavāmahai na sa riṣyāti pūruṣa


yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ


tāsāṃ tvamasyuttamāraṃ kāmāya śaṃ hṛde

yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu

bṛhaspatiprasūtā asyai saṃ datta vīryam

mā vo riṣat khanitā yasmai cāhaṃ khanāmi vaḥ

dvipaccatuṣpadasmākaṃ sarvamastvanāturam

yāścedamupaśṛṇvanti yāśca dūraṃ parāghatāḥ


sarvāḥ saṃghatya vīrudho.asyai saṃ datta vīryam

oṣadhayaḥ saṃ vadante somena saha rājñā


yasmai kṛṇotibrāhmaṇastaṃ rājan pārayāmasi

tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ

upastirastuso.asmākaṃ yo asmānabhidāsati
myths and legends storie| myths legends and storie
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 10. Hymn 97