Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 11

Rig Veda Book 2. Hymn 11

Rig Veda Book 2 Hymn 11

शरुधी हवमिन्द्र मा रिशण्यः सयाम ते दावने वसूनाम

इमा हि तवामूर्जो वर्धयन्ति वसूयवः सिन्धवो न कषरन्तः

सर्जो महीरिन्द्र या अपिन्वः परिष्ठिता अहिना शूर पूर्वीः

अमर्त्यं चिद दासं मन्यमानमवाभिनदुक्थैर्वाव्र्धानः

उक्थेष्विन नु शूर येषु चाकन सतोमेष्विन्द्र रुद्रियेषु च

तुभ्येदेता यासु मन्दसानः पर वायवे सिस्रते न शुभ्राः

शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः

शुभ्रस्त्वमिन्द्र वाव्र्धानो अस्मे दासीर्विशः सूर्येण सह्याः

गुहा हितं गुह्यं गूळ्हमप्स्वपीव्र्तं मायिनं कषियन्तम

उतो अपो दयां तस्तभ्वांसमहन्नहिं शूर वीर्येण

सतवा नु त इन्द्र पूर्व्या महान्युत सतवाम नूतना कर्तानि

सतवा वज्रं बाह्वोरुशन्तं सतवा हरी सूर्यस्य केतू

हरी नु त इन्द्र वाजयन्ता घर्तश्चुतं सवारमस्वार्ष्टाम

वि समना भूमिरप्रथिष्टारंस्त पर्वतश्चित सरिष्यन

नि पर्वतः साद्यप्रयुछन सं मात्र्भिर्वावशानो अक्रान

दूरे पारे वाणीं वर्धयन्त इन्द्रेषितां धमनिं पप्रथन नि

इन्द्रो महां सिन्धुमाशयानं मायाविनं वर्त्रमस्फुरन निः

अरेजेतां रोदसी भियाने कनिक्रदतो वर्ष्णो अस्य वज्रात

अरोरवीद वर्ष्णो अस्य वज्रो.अमानुषं यन मानुषो निजूर्वात

नि मायिनो दानवस्य माया अपादयत पपिवान सुतस्य

पिबा-पिबेदिन्द्र शूर सोमं मन्दन्तु तवा मन्दिनः सुतासः

पर्णन्तस्ते कुक्षी वर्धयन्त्वित्था सुतः पौर इन्द्रमाव

तवे इन्द्राप्यभूम विप्रा धियं वनेम रतया सपन्तः

अवस्यवो धीमहि परशस्तिं सद्यस्ते रायो दावने सयाम

सयाम ते त इन्द्र ये त ऊती अवस्यव ऊर्जं वर्धयन्तः

शुष्मिन्तमं यं चाकनाम देवास्मे रयिं रासि वीरवन्तम

रासि कषयं रासि मित्रमस्मे रासि शर्ध इन्द्र मारुतंनः

सजोषसो ये च मन्दसानाः पर वायवः पान्त्यग्रणीतिम

वयन्त्विन नु येषु मन्दसानस्त्र्पत सोमं पाहि दरह्यदिन्द्र

अस्मान सु पर्त्स्वा तरुत्रावर्धयो दयां बर्हद्भिरर्कैः

बर्हन्त इन नु ये ते तरुत्रोक्थेभिर्वा सुम्नमाविवासान

सत्र्णानासो बर्हिः पस्त्यावत तवोता इदिन्द्र वाजमग्मन

उग्रेष्विन नु शूर मन्दसानस्त्रिकद्रुकेषु पाहि सोममिन्द्र

परदोधुवच्छ्मश्रुषु परीणानो याहि हरिभ्यां सुतस्यपीतिम

धिष्वा शवः शूर येन वर्त्रमवाभिनद दानुमौर्णवाभम

अपाव्र्णोर्ज्योतिरार्याय नि सव्यतः सादि दस्युरिन्द्र

सनेम ये त ऊतिभिस्तरन्तो विश्वा सप्र्ध आर्येण दस्यून

अस्मभ्यं तत तवाष्ट्रं विश्वरूपमरन्धयः साख्यस्य तरिताय

अस्य सुवानस्य मन्दिनस्त्रितस्य नयर्बुदं वाव्र्धानो अस्तः

अवर्तयत सूर्यो न चक्रं भिनद वलमिन्द्रो अङगिरस्वान

नूनं सा ते परति वरं जरित्रे दुहीयदिन्द्र दक्षिणा मघोनी

शिक्षा सतोत्र्भ्यो माति धग भगो नो बर्हद वदेम व. स.

rudhī havamindra mā riśaṇyaḥ syāma te dāvane vasūnām

imā hi tvāmūrjo vardhayanti vasūyavaḥ sindhavo na kṣaranta


sṛjo mahīrindra yā apinvaḥ pariṣṭhitā ahinā śūra pūrvīḥ


amartyaṃ cid dāsaṃ manyamānamavābhinadukthairvāvṛdhāna


uktheṣvin nu śūra yeṣu cākan stomeṣvindra rudriyeṣu ca

tubhyedetā yāsu mandasānaḥ pra vāyave sisrate na śubhrāḥ

ubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ

ubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ


ghuhā hitaṃ ghuhyaṃ ghūḷhamapsvapīvṛtaṃ māyinaṃ kṣiyantam

uto apo dyāṃ tastabhvāṃsamahannahiṃ śūra vīryeṇa

stavā nu ta indra pūrvyā mahānyuta stavāma nūtanā kṛtāni

stavā vajraṃ bāhvoruśantaṃ stavā harī sūryasya ketū

harī nu ta indra vājayantā ghṛtaścutaṃ svāramasvārṣṭām

vi samanā bhūmiraprathiṣṭāraṃsta parvataścit sariṣyan

ni parvataḥ sādyaprayuchan saṃ mātṛbhirvāvaśāno akrān

dūre pāre vāṇīṃ vardhayanta indreṣitāṃ dhamaniṃ paprathan ni

indro mahāṃ sindhumāśayānaṃ māyāvinaṃ vṛtramasphuran niḥ

arejetāṃ rodasī bhiyāne kanikradato vṛṣṇo asya vajrāt

aroravīd vṛṣṇo asya vajro.amānuṣaṃ yan mānuṣo nijūrvāt

ni māyino dānavasya māyā apādayat papivān sutasya

pibā-pibedindra śūra somaṃ mandantu tvā mandinaḥ sutāsaḥ

pṛṇantaste kukṣī vardhayantvitthā sutaḥ paura indramāva

tve indrāpyabhūma viprā dhiyaṃ vanema ṛtayā sapantaḥ

avasyavo dhīmahi praśastiṃ sadyaste rāyo dāvane syāma

syāma te ta indra ye ta ūtī avasyava ūrjaṃ vardhayanta

uṣmintamaṃ yaṃ cākanāma devāsme rayiṃ rāsi vīravantam

rāsi kṣayaṃ rāsi mitramasme rāsi śardha indra mārutaṃnaḥ

sajoṣaso ye ca mandasānāḥ pra vāyavaḥ pāntyaghraṇītim

vyantvin nu yeṣu mandasānastṛpat somaṃ pāhi drahyadindra

asmān su pṛtsvā tarutrāvardhayo dyāṃ bṛhadbhirarkai


bṛhanta in nu ye te tarutrokthebhirvā sumnamāvivāsān

stṛṇānāso barhiḥ pastyāvat tvotā idindra vājamaghman

ughreṣvin nu śūra mandasānastrikadrukeṣu pāhi somamindra

pradodhuvacchmaśruṣu prīṇāno yāhi haribhyāṃ sutasyapītim

dhiṣvā śavaḥ śūra yena vṛtramavābhinad dānumaurṇavābham

apāvṛṇorjyotirāryāya ni savyataḥ sādi dasyurindra

sanema ye ta ūtibhistaranto viśvā spṛdha āryeṇa dasyūn

asmabhyaṃ tat tvāṣṭraṃ viśvarūpamarandhayaḥ sākhyasya tritāya

asya suvānasya mandinastritasya nyarbudaṃ vāvṛdhāno astaḥ

avartayat sūryo na cakraṃ bhinad valamindro aṅghirasvān

nūnaṃ sā te prati varaṃ jaritre duhīyadindra dakṣiṇā maghonī

ikṣā stotṛbhyo māti dhagh bhagho no bṛhad vadema v. s.
eye anatomy physiology| eye anatomy physiology
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 11