Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 12

Rig Veda Book 2. Hymn 12

Rig Veda Book 2 Hymn 12

यो जात एव परथमो मनस्वान देवो देवान करतुना पर्यभूषत

यस्य शुष्माद रोदसी अभ्यसेतां नर्म्णस्य मह्ना स जनास इन्द्रः

यः पर्थिवीं वयथमानामद्रंहद यः पर्वतान परकुपितानरम्णात

यो अन्तरिक्षं विममे वरीयो यो दयामस्तभ्नात स जनास इन्द्रः

यो हत्वाहिमरिणात सप्त सिन्धून यो गा उदाजदपधा वलस्य

यो अश्मनोरन्तरग्निं जजान संव्र्क समत्सु स. ज. इ.

येनेमा विश्वा चयवना कर्तानि यो दासं वर्णमधरंगुहाकः

शवघ्नीव यो जिगीवान लक्षमाददर्यः पुष्टानि स. ज. इ.

यं समा पर्छन्ति कुह सेति घोरमुतेमाहुर्नैषो अस्तीत्येनम

सो अर्यः पुष्तीर्विज इवा मिनाति शरदस्मै धत्तस. ज. इ.

यो रध्रस्य चोदिता यः कर्शस्य यो बरह्मणो नाधमानस्यकीरेः

युक्तग्राव्णो यो.अविता सुशिप्रः सुतसोमस्य स. ज. इ.

यस्याश्वासः परदिशि यस्य गावो यस्य गरामा यस्य विश्वे रथासः

यः सूर्यं य उषसं जजान यो अपां नेता स. ज. इ.

यं करन्दसी संयती विह्वयेते परे.अवर उभया अमित्राः

समानं चिद रथमातस्थिवांसा नाना हवेते स. ज. इ.

यस्मान न रते विजयन्ते जनासो यं युध्यमाना अवसे हवन्ते

यो विश्वस्य परतिमानं बभूव यो अच्युतच्युत स. ज. इ.

यः शश्वतो मह्येनो दधानानमन्यमानाञ्छर्वा जघान

यः शर्धते नानुददाति शर्ध्यां यो दस्योर्हन्तास. ज. इ.

यः शम्बरं पर्वतेषु कषियन्तं चत्वारिंश्यां शरद्यन्वविन्दत

ओजायमानं यो अहिं जघान दानुं शयानंस. ज. इ.

यः सप्तरश्मिर्व्र्षभस्तुविष्मानवास्र्जत सर्तवे सप्तसिन्धून

यो रौहिणमस्फुरद वज्रबाहुर्द्यामारोहन्तंस. ज. इ.

दयावा चिदस्मै पर्थिवी नमेते शुष्माच्चिदस्य पर्वता भयन्ते

यः सोमपा निचितो वज्रबाहुर्यो वज्रहस्तः स. ज. इ.

यः सुन्वन्तमवति यः पचन्तं यः शंसन्तं यः शशमानमूती

यस्य बरह्म वर्धनं यस्य सोमो यस्येदं राधः स. ज. इ.

यः सुन्वते पचते दुध्र आ चिद वाजं दर्दर्षि स किलासि सत्यः

वयं त इन्द्र विश्वह परियासः सुवीरासो विदथमा वदेम


yo jāta eva prathamo manasvān devo devān kratunā paryabhūṣat

yasya śuṣmād rodasī abhyasetāṃ nṛmṇasya mahnā sa janāsa indra


yaḥ pṛthivīṃ vyathamānāmadṛṃhad yaḥ parvatān prakupitānaramṇāt

yo antarikṣaṃ vimame varīyo yo dyāmastabhnāt sa janāsa indra


yo hatvāhimariṇāt sapta sindhūn yo ghā udājadapadhā valasya

yo aśmanorantaraghniṃ jajāna saṃvṛk samatsu s. j. i.

yenemā viśvā cyavanā kṛtāni yo dāsaṃ varṇamadharaṃghuhāka

vaghnīva yo jighīvān lakṣamādadaryaḥ puṣṭāni s. j. i.

yaṃ smā pṛchanti kuha seti ghoramutemāhurnaiṣo astītyenam

so aryaḥ puṣtīrvija ivā mināti śradasmai dhattas. j. i.

yo radhrasya coditā yaḥ kṛśasya yo brahmaṇo nādhamānasyakīreḥ

yuktaghrāvṇo yo.avitā suśipraḥ sutasomasya s. j. i.

yasyāśvāsaḥ pradiśi yasya ghāvo yasya ghrāmā yasya viśve rathāsaḥ

yaḥ sūryaṃ ya uṣasaṃ jajāna yo apāṃ netā s. j. i.

yaṃ krandasī saṃyatī vihvayete pare.avara ubhayā amitrāḥ


samānaṃ cid rathamātasthivāṃsā nānā havete s. j. i.

yasmān na ṛte vijayante janāso yaṃ yudhyamānā avase havante

yo viśvasya pratimānaṃ babhūva yo acyutacyut s. j. i.

yaḥ śaśvato mahyeno dadhānānamanyamānāñcharvā jaghāna

yaḥ śardhate nānudadāti śṛdhyāṃ yo dasyorhantās. j. i.

yaḥ śambaraṃ parvateṣu kṣiyantaṃ catvāriṃśyāṃ śaradyanvavindat

ojāyamānaṃ yo ahiṃ jaghāna dānuṃ śayānaṃs. j. i.

yaḥ saptaraśmirvṛṣabhastuviṣmānavāsṛjat sartave saptasindhūn

yo rauhiṇamasphurad vajrabāhurdyāmārohantaṃs. j. i.

dyāvā cidasmai pṛthivī namete śuṣmāccidasya parvatā bhayante

yaḥ somapā nicito vajrabāhuryo vajrahastaḥ s. j. i.

yaḥ sunvantamavati yaḥ pacantaṃ yaḥ śaṃsantaṃ yaḥ śaśamānamūtī

yasya brahma vardhanaṃ yasya somo yasyedaṃ rādhaḥ s. j. i.

yaḥ sunvate pacate dudhra ā cid vājaṃ dardarṣi sa kilāsi satyaḥ

vayaṃ ta indra viśvaha priyāsaḥ suvīrāso vidathamā vadema
mansions interior| theresa of avila spiritual mansion
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 12