Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 16

Rig Veda Book 2. Hymn 16

Rig Veda Book 2 Hymn 16

पर वः सतां जयेष्ठतमाय सुष्टुतिमग्नाविव समिधाने हविर्भरे

इन्द्रमजुर्यं जरयन्तमुक्षितं सनाद युवानमवसे हवामहे

यस्मादिन्द्राद बर्हतः किं चनें रते विश्वान्यस्मिन सम्भ्र्ताधि वीर्या

जठरे सोमं तन्वी सहो महो हस्ते वज्रं भरति शीर्षणि करतुम

न कषोणीभ्यां परिभ्वे त इन्द्रियं न समुद्रैः पर्वतैरिन्द्र ते रथः

न ते वज्रमन्वश्नोति कश्चन यदाशुभिः पतसि योजना पुरु

विश्वे हयस्मै यजताय धर्ष्णवे करतुं भरन्ति वर्षभाय सश्चते

वर्षा यजस्व हविषा विदुष्टरः पिबेन्द्र सोमं वर्षभेण भानुना

वर्ष्णः कोशः पवते मध्व ऊर्मिर्व्र्षभान्नाय वर्षभाय पातवे

वर्षणाध्वर्यू वर्षभासो अद्रयो वर्षणं सोमं वर्षभाय सुष्वति

वर्षा ते वज्र उत ते वर्षा रथो वर्षणा हरी वर्षभाण्यायुधा

वर्ष्णो मदस्य वर्षभ तवमीशिष इन्द्र सोमस्य वर्षभस्य तर्प्णुहि

पर ते नावं न समने वचस्युवं बरह्मणा यामि सवनेषुदाध्र्षिः

कुविन नो अस्य वचसो निबोधिषदिन्द्रमुत्सं न वसुनः सिचामहे

पुरा सम्बाधादभ्या वव्र्त्स्व नो धेनुर्न वत्सं यवसस्य पिप्युषी

सक्र्त सु ते सुमतिभिः शतक्रतो सं पत्नीभिर्न वर्षणो नसीमहि

नूनं सा...


pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutimaghnāviva samidhāne havirbhare

indramajuryaṃ jarayantamukṣitaṃ sanād yuvānamavase havāmahe

yasmādindrād bṛhataḥ kiṃ caneṃ ṛte viśvānyasmin sambhṛtādhi vīryā

jaṭhare somaṃ tanvī saho maho haste vajraṃ bharati śīrṣaṇi kratum

na kṣoṇībhyāṃ paribhve ta indriyaṃ na samudraiḥ parvatairindra te rathaḥ

na te vajramanvaśnoti kaścana yadāśubhiḥ patasi yojanā puru

viśve hyasmai yajatāya dhṛṣṇave kratuṃ bharanti vṛṣabhāya saścate

vṛṣā yajasva haviṣā viduṣṭaraḥ pibendra somaṃ vṛṣabheṇa bhānunā

vṛṣṇaḥ kośaḥ pavate madhva ūrmirvṛṣabhānnāya vṛṣabhāya pātave

vṛṣaṇādhvaryū vṛṣabhāso adrayo vṛṣaṇaṃ somaṃ vṛṣabhāya suṣvati

vṛṣā te vajra uta te vṛṣā ratho vṛṣaṇā harī vṛṣabhāṇyāyudhā

vṛṣṇo madasya vṛṣabha tvamīśiṣa indra somasya vṛṣabhasya tṛpṇuhi

pra te nāvaṃ na samane vacasyuvaṃ brahmaṇā yāmi savaneṣudādhṛṣiḥ

kuvin no asya vacaso nibodhiṣadindramutsaṃ na vasunaḥ sicāmahe

purā sambādhādabhyā vavṛtsva no dhenurna vatsaṃ yavasasya pipyuṣī


sakṛt su te sumatibhiḥ śatakrato saṃ patnībhirna vṛṣaṇo nasīmahi

nūnaṃ sā...
tory of perseu| tory of perseu
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 16