Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 19

Rig Veda Book 2. Hymn 19

Rig Veda Book 2 Hymn 19

अपाय्यस्यान्धसो मदाय मनीषिणः सुवानस्य परयसः

यस्मिन्निन्द्रः परदिवि वाव्र्धान ओको दधे बरह्मण्यन्तश्च नरः

अस्य मन्दानो मध्वो वज्रहस्तो.अहिमिन्द्रो अर्णोव्र्तं वि वर्श्चत

पर यद वयो स सवसराण्यछा परयांसि च नदीनां चक्रमन्त

स माहिन इन्द्रो अर्णो अपां परैरयदहिहाछा समुद्रम

अजनयत सूर्यं विदद गा अक्तुनाह्नां वयुनानि साधत

सो अप्रतीनि मनवे पुरूणीन्द्रो दाशद दाशुषे हन्ति वर्त्रम

सद्यो यो नर्भ्यो अतसाय्यो भूत पस्प्र्धानेभ्यः सूर्यस्य सातौ

स सुन्वत इन्द्रः सूर्यमा देवो रिणं मर्त्याय सतवान

आ यद रयिं गुहदवद्यमस्मै भरदंशं नैतशो दशस्यन

स रन्धयत सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय

दिवोदासाय नवतिं च नवेन्द्रः पुरो वयैरच्छम्बरस्य

एवा त इन्द्रोचथमहेम शरवस्या न तमना वाजयन्तः

अश्याम तत साप्तमाशुषाणा ननमो वधरदेवस्य पीयोः

एवा ते गर्त्समदाः शूर मम्नावस्यवो न वयुनानि तक्षुः

बरह्मण्यन्त इन्द्र ते नवीय इषमूर्जं सुक्षितिं सुम्नमश्युः

नूनं सा...


apāyyasyāndhaso madāya manīṣiṇaḥ suvānasya prayasaḥ

yasminnindraḥ pradivi vāvṛdhāna oko dadhe brahmaṇyantaśca nara


asya mandāno madhvo vajrahasto.ahimindro arṇovṛtaṃ vi vṛścat

pra yad vayo sa svasarāṇyachā prayāṃsi ca nadīnāṃ cakramanta

sa māhina indro arṇo apāṃ prairayadahihāchā samudram

ajanayat sūryaṃ vidad ghā aktunāhnāṃ vayunāni sādhat

so apratīni manave purūṇīndro dāśad dāśuṣe hanti vṛtram

sadyo yo nṛbhyo atasāyyo bhūt paspṛdhānebhyaḥ sūryasya sātau

sa sunvata indraḥ sūryamā devo riṇaṃ martyāya stavān

ā yad rayiṃ ghuhadavadyamasmai bharadaṃśaṃ naitaśo daśasyan

sa randhayat sadivaḥ sārathaye śuṣṇamaśuṣaṃ kuyavaṃ kutsāya

divodāsāya navatiṃ ca navendraḥ puro vyairacchambarasya

evā ta indrocathamahema śravasyā na tmanā vājayantaḥ

aśyāma tat sāptamāśuṣāṇā nanamo vadharadevasya pīyo


evā te ghṛtsamadāḥ śūra mamnāvasyavo na vayunāni takṣuḥ

brahmaṇyanta indra te navīya iṣamūrjaṃ sukṣitiṃ sumnamaśyu


nūnaṃ sā...
eneca longhouse white rabbit| friends legends history myths friendship
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 19