Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 22

Rig Veda Book 2. Hymn 22

Rig Veda Book 2 Hymn 22

तरिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्त्र्पत सोममपिबद विष्णुना सुतं यथावशत

स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद देवो देवं सत्यमिन्द्रंसत्य इन्दुः

अध तविषीमानभ्योजसा करिविं युधाभवदा रोदसी अप्र्णदस्य मज्मना पर वाव्र्धे

अधत्तान्यं जठरे परेमरिच्यत सैनं...

साकं जातः करतुना साकमोजसा ववक्षिथ साकं वर्द्धो वीर्यैः सासहिर्म्र्धो विचर्षणिः

दाता राधः सतुवते काम्यं वसु सैनं...

तव तयन नर्यं नर्तो.अप इन्द्र परथमं पूर्व्यं दिवि परवाच्यं कर्तम यद देवस्य शवसा परारिणा असुं रिणन्नपः

भुवद विश्वमभ्यादेवमोजसा विदादूर्जं शतक्रतुर्विदादिषम


trikadrukeṣu mahiṣo yavāśiraṃ tuviśuṣmastṛpat somamapibad viṣṇunā sutaṃ yathāvaśat

sa īṃ mamāda mahi karma kartave mahāmuruṃ sainaṃ saścad devo devaṃ satyamindraṃsatya indu


adha tviṣīmānabhyojasā kriviṃ yudhābhavadā rodasī apṛṇadasya majmanā pra vāvṛdhe

adhattānyaṃ jaṭhare premaricyata sainaṃ...


sākaṃ jātaḥ kratunā sākamojasā vavakṣitha sākaṃ vṛddho vīryaiḥ sāsahirmṛdho vicarṣaṇiḥ

dātā rādhaḥ stuvate kāmyaṃ vasu sainaṃ...


tava tyan naryaṃ nṛto.apa indra prathamaṃ pūrvyaṃ divi pravācyaṃ kṛtam yad devasya śavasā prāriṇā asuṃ riṇannapaḥ

bhuvad viśvamabhyādevamojasā vidādūrjaṃ śatakraturvidādiṣam
the apostolic bible polyglot| the apostolic bible polyglot
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 22