Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 24

Rig Veda Book 2. Hymn 24

Rig Veda Book 2 Hymn 24

सेमामविड्ढि परभ्र्तिं य ईशिषे.अया विधेम नवया महा गिरा

यथा नो मीढ्वान सतवते सखा तव बर्हस्पतेसीषधः सोत नो मतिम

यो नन्त्वान्यनमन नयोजसोतादर्दर्मन्युना शम्बराणि वि

पराच्यावयदच्युता बरह्मणस पतिरा चाविशद वसुमन्तं वि पर्वतम

तद देवानां देवतमाय कर्त्वमश्रथ्नन दर्ळ्हाव्रदन्त वीळिता

उद गा आजदभिनद बरह्मणा वलमगूहत तमो वयचक्षयत सवः

अश्मास्यमवतं बरह्मणस पतिर्मधुधारमभि यमोजसात्र्णत

तमेव विश्वे पपिरे सवर्द्र्शो बहु साकं सिसिचुरुत्समुद्रिणम

सना ता का चिद भुवना भवीत्वा माद्भिः शरद्भिर्दुरो वरन्त वः

अयतन्ता चरतो अन्यद-अन्यदिद य चकार वयुना बरह्मणस पतिः

अभिनक्षन्तो अभि ये तमानशुर्निधिं पणीनां परमंगुहा हितम

ते विद्वांसः परतिचक्ष्यान्र्ता पुनर्यत उायन तदुदीयुराविशम

रतावानः परतिचक्ष्यान्र्ता पुनरात आ तस्थुः कवयो महस पथः

ते बाहुभ्यां धमितमग्निमश्मनि नकिः षो अस्त्यरणो जहुर्हि तम

रतज्येन कषिप्रेण बरह्मणस पतिर्यत्र वष्टि पर तदश्नोति धन्वना

तस्य साध्वीरिषवो याभिरस्यति नर्चक्षसो दर्शये कर्णयोनयः

स संनयः स विनयः पुरोहितः स सुष्टुतः स युधिब्रह्मणस पतिः

चाक्ष्मो यद वाजं भरते मती धनादित सूर्यस्तपति तप्यतुर्व्र्था

विभु परभु परथमं मेहनावतो बर्हस्पतेः सुविदत्राणि राध्या

इमा सातानि वेन्यस्य वाजिनो येन जना उभये भुञ्जते विशः

यो.अवरे वर्जने विश्वथा विभुर्महामु रण्वः शवसा ववक्षिथ

स देवो देवान परति पप्रथे पर्थु विश्वेदु तापरिभूर्ब्रह्मणस पतिः

विश्वं सत्यं मघवाना युवोरिदापश्चन पर मिनन्ति वरतं वाम

अछेन्द्राब्रह्मणस्पती हविर्नो.अन्नं युजेव वाजिना जिगातम

उताशिष्ठा अनु शर्ण्वन्ति वह्नयः सभेयो विप्रो भरते मती धना

वीळुद्वेषा अनु वश रणमाददिः स ह वाजी समिथे बरह्मणस पतिः

बरह्मणस पतेरभवद यथावशं सत्यो मन्युर्महि कर्माकरिष्यतः

यो गा उदाजत स दिवे वि चाभजन महीव रीतिः शवसासरत पर्थक

बरह्मणस पते सुयमस्य विश्वहा रायः सयाम रथ्यो वयस्वतः

वीरेषु वीरानुप परंधि नस्त्वं यदीशानो बरह्मणा वेषि मे हवम

बरह्मणस पते तवमस्य...


semāmaviḍḍhi prabhṛtiṃ ya īśiṣe.ayā vidhema navayā mahā ghirā

yathā no mīḍhvān stavate sakhā tava bṛhaspatesīṣadhaḥ sota no matim

yo nantvānyanaman nyojasotādardarmanyunā śambarāṇi vi

prācyāvayadacyutā brahmaṇas patirā cāviśad vasumantaṃ vi parvatam

tad devānāṃ devatamāya kartvamaśrathnan dṛḷhāvradanta vīḷitā

ud ghā ājadabhinad brahmaṇā valamaghūhat tamo vyacakṣayat sva


aśmāsyamavataṃ brahmaṇas patirmadhudhāramabhi yamojasātṛṇat

tameva viśve papire svardṛśo bahu sākaṃ sisicurutsamudriṇam

sanā tā kā cid bhuvanā bhavītvā mādbhiḥ śaradbhirduro varanta vaḥ

ayatantā carato anyad-anyadid ya cakāra vayunā brahmaṇas pati


abhinakṣanto abhi ye tamānaśurnidhiṃ paṇīnāṃ paramaṃghuhā hitam

te vidvāṃsaḥ praticakṣyānṛtā punaryata uāyan tadudīyurāviśam

tāvānaḥ praticakṣyānṛtā punarāta ā tasthuḥ kavayo mahas pathaḥ

te bāhubhyāṃ dhamitamaghnimaśmani nakiḥ ṣo astyaraṇo jahurhi tam

tajyena kṣipreṇa brahmaṇas patiryatra vaṣṭi pra tadaśnoti dhanvanā

tasya sādhvīriṣavo yābhirasyati nṛcakṣaso dṛśaye karṇayonaya


sa saṃnayaḥ sa vinayaḥ purohitaḥ sa suṣṭutaḥ sa yudhibrahmaṇas patiḥ

cākṣmo yad vājaṃ bharate matī dhanādit sūryastapati tapyaturvṛthā

vibhu prabhu prathamaṃ mehanāvato bṛhaspateḥ suvidatrāṇi rādhyā

imā sātāni venyasya vājino yena janā ubhaye bhuñjate viśa


yo.avare vṛjane viśvathā vibhurmahāmu raṇvaḥ śavasā vavakṣitha

sa devo devān prati paprathe pṛthu viśvedu tāparibhūrbrahmaṇas pati


viśvaṃ satyaṃ maghavānā yuvoridāpaścana pra minanti vrataṃ vām

achendrābrahmaṇaspatī havirno.annaṃ yujeva vājinā jighātam

utāśiṣṭhā anu śṛṇvanti vahnayaḥ sabheyo vipro bharate matī dhanā

vīḷudveṣā anu vaśa ṛṇamādadiḥ sa ha vājī samithe brahmaṇas pati


brahmaṇas paterabhavad yathāvaśaṃ satyo manyurmahi karmākariṣyataḥ

yo ghā udājat sa dive vi cābhajan mahīva rītiḥ śavasāsarat pṛthak

brahmaṇas pate suyamasya viśvahā rāyaḥ syāma rathyo vayasvataḥ

vīreṣu vīrānupa pṛṃdhi nastvaṃ yadīśāno brahmaṇā veṣi me havam

brahmaṇas pate tvamasya...
integrity man securely walk| integrity man securely walk
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 24