Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 26

Rig Veda Book 2. Hymn 26

Rig Veda Book 2 Hymn 26

रजुरिच्छंसो वनवद वनुष्यतो देवयन्निददेवयन्तमभ्यसत

सुप्रावीरिद वनवत पर्त्सु दुष्टरं यज्वेदयज्योर्वि भजाति भोजनम

यजस्व वीर पर विहि मनायतो भद्रं मनः कर्णुष्व वर्त्रतूर्ये

हविष कर्णुष्व सुभगो यथाससि बरह्मणस पतेरव आ वर्णीमहे

स इज्जनेन स विशा स जन्मना स पुत्रैर्वाजं भरतेधना नर्भिः

देवानां यः पितरमाविवासति शरद्धामना हविषा बरह्मणस पतिम

यो अस्मै हव्यैर्घ्र्तवद्भिरविधत पर तं पराचा नयति बरह्मणस पतिः

उरुष्यतीमंहसो रक्षती रिषो.अंहोश्चिदस्मा उरुचक्रिरद्भुतः

juricchaṃso vanavad vanuṣyato devayannidadevayantamabhyasat

suprāvīrid vanavat pṛtsu duṣṭaraṃ yajvedayajyorvi bhajāti bhojanam

yajasva vīra pra vihi manāyato bhadraṃ manaḥ kṛṇuṣva vṛtratūrye

haviṣ kṛṇuṣva subhagho yathāsasi brahmaṇas paterava ā vṛṇīmahe

sa ijjanena sa viśā sa janmanā sa putrairvājaṃ bharatedhanā nṛbhiḥ

devānāṃ yaḥ pitaramāvivāsati śraddhāmanā haviṣā brahmaṇas patim

yo asmai havyairghṛtavadbhiravidhat pra taṃ prācā nayati brahmaṇas patiḥ

uruṣyatīmaṃhaso rakṣatī riṣo.aṃhościdasmā urucakriradbhutaḥ
crescent moon new moon karaite| moon the crescent moon symbolizes the women
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 26