Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 3

Rig Veda Book 2. Hymn 3

Rig Veda Book 2 Hymn 3

समिद्धो अग्निर्निहितः पर्थिव्यां परत्यं विश्वानि भुवनान्यस्थात

होता पावकः परदिवः सुमेधा देवो देवान यजत्वग्निरर्हन

नराशंसः परति धामान्यञ्जन तिस्रो दिवः परति मह्ना सवर्चिः

घर्तप्रुषा मनसा हव्यमुन्दन मूर्धन यज्ञस्य समनक्तु देवान

ईळितो अग्ने मनसा नो अर्हन देवान यक्षि मानुषात पूर्वो अद्य

स आ वह मरुतां शर्धो अच्युतमिन्द्रं नरो बर्हिषदं यजध्वम

देव बर्हिर्वर्धमानं सुवीरं सतीर्णं राये सुभरं वेद्यस्याम

घर्तेनाक्तं वसवः सीदतेदं विश्वे देवा आदित्या यज्ञियासः

वि शरयन्तामुर्विया हूयमाना दवारो देवीः सुप्रायणा नमोभिः

वयचस्वतीर्वि परथन्तामजुर्या वर्णं पुनानायशसं सुवीरम

साध्वपांसि सनता न उक्षिते उषासानक्ता वय्येव रण्विते

तन्तुं ततं संवयन्ती समीची यज्ञस्य पेशः सुदुघे पयस्वती

दैव्या होतारा परथमा विदुष्टर रजु यक्षतः सं रचावपुष्टरा

देवान यजन्ताव रतुथा समञ्जतो नाभा पर्थिव्या अधि सानुषु तरिषु

सरस्वती साधयन्ती धियं न इळा देवी भारती विश्वतूर्तिः

तिस्रो देवीः सवधया बर्हिरेदमछिद्रं पान्तुशरणं निषद्य

पिशङगरूपः सुभरो वयोधाः शरुष्टी वीरो जायते देवकामः

परजां तवष्टा वि षयतु नाभिमस्मे अथा देवानामप्येतु पाथः

वनस्पतिरवस्र्जन्नुप सथादग्निर्हविः सूदयाति पर धीभिः

तरिधा समक्तं नयतु परजानन देवेभ्यो दैव्यः शमितोप हव्यम

घर्तं मिमिक्षे घर्तमस्य योनिर्घ्र्ते शरितो घर्तं वस्य धाम

अनुष्वधमा वह मादयस्व सवाहाक्र्तं वर्षभ वक्षि हव्यम


samiddho aghnirnihitaḥ pṛthivyāṃ pratyaṃ viśvāni bhuvanānyasthāt

hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatvaghnirarhan

narāśaṃsaḥ prati dhāmānyañjan tisro divaḥ prati mahnā svarciḥ

ghṛtapruṣā manasā havyamundan mūrdhan yajñasya samanaktu devān

ī
ito aghne manasā no arhan devān yakṣi mānuṣāt pūrvo adya

sa ā vaha marutāṃ śardho acyutamindraṃ naro barhiṣadaṃ yajadhvam

deva barhirvardhamānaṃ suvīraṃ stīrṇaṃ rāye subharaṃ vedyasyām

ghṛtenāktaṃ vasavaḥ sīdatedaṃ viśve devā ādityā yajñiyāsa


vi śrayantāmurviyā hūyamānā dvāro devīḥ suprāyaṇā namobhiḥ

vyacasvatīrvi prathantāmajuryā varṇaṃ punānāyaśasaṃ suvīram

sādhvapāṃsi sanatā na ukṣite uṣāsānaktā vayyeva raṇvite

tantuṃ tataṃ saṃvayantī samīcī yajñasya peśaḥ sudughe payasvatī

daivyā hotārā prathamā viduṣṭara ṛju yakṣataḥ saṃ ṛcāvapuṣṭarā

devān yajantāv ṛtuthā samañjato nābhā pṛthivyā adhi sānuṣu triṣu

sarasvatī sādhayantī dhiyaṃ na iḷā devī bhāratī viśvatūrtiḥ

tisro devīḥ svadhayā barhiredamachidraṃ pāntuśaraṇaṃ niṣadya

piśaṅgharūpaḥ subharo vayodhāḥ śruṣṭī vīro jāyate devakāmaḥ

prajāṃ tvaṣṭā vi ṣyatu nābhimasme athā devānāmapyetu pātha


vanaspatiravasṛjannupa sthādaghnirhaviḥ sūdayāti pra dhībhiḥ

tridhā samaktaṃ nayatu prajānan devebhyo daivyaḥ śamitopa havyam

ghṛtaṃ mimikṣe ghṛtamasya yonirghṛte śrito ghṛtaṃ vasya dhāma

anuṣvadhamā vaha mādayasva svāhākṛtaṃ vṛṣabha vakṣi havyam
avatar book 3 chapter 14 part 1| avatar book 3 chapter 14 part 1
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 3