Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 30

Rig Veda Book 2. Hymn 30

Rig Veda Book 2 Hymn 30

रतं देवाय कर्ण्वते सवित्र इन्द्रायाहिघ्ने न रमन्त आपः

अहर-अहर्यात्यक्तुरपां कियात्या परथमः सर्ग आसाम

यो वर्त्राय सिनमत्राभरिष्यत पर तं जनित्री विदुष उवाच

पथो रदन्तीरनु जोषमस्मै दिवे-दिवे धुनयो यन्त्यर्थम

ऊर्ध्वो हयस्थादध्यन्तरिक्षे.अधा वर्त्राय पर वधंजभार

मिहं वसान उप हीमदुद्रोत तिग्मायुधो अजयच्छत्रुमिन्द्रः

बर्हस्पते तपुषाश्नेव विध्य वर्कद्वरसो असुरस्य वीरान

यथा जघन्थ धर्षता पुरा चिदेवा जहि शत्रुमस्माकमिन्द्र

अव कषिप दिवो अश्मानमुच्चा येन शत्रुं मन्दसानो निजूर्वाः

तोकस्य सातौ तनयस्य भूरेरस्मानर्धं कर्णुतादिन्द्र गोनाम

पर हि करतुं वर्हथो यं वनुथो रध्रस्य सथो यजमानस्य चोदौ

इन्द्रासोमा युवमस्मानविष्टमस्मिन भयस्थे कर्णुतमु लोकम

न मा तमन न शरमन नोत तन्द्रन न वोचाम मा सुनोतेति सोमम

यो मे पर्णाद यो ददद यो निबोधाद यो मा सुन्वन्तमुप गोभिरायत

सरस्वति तवमस्मानविड्ढि मरुत्वती धर्षती जेषि शत्रून

तयं चिच्छर्धन्तं तविषीयमाणमिन्द्रो हन्ति वर्षभं शण्डिकानाम

यो नः सनुत्य उत वा जिघत्नुरभिख्याय तं तिगितेन विध्य

बर्हस्पत आयुधैर्जेषि शत्रून दरुहे रीषन्तं परि धेहि राजन

अस्माकेभिः सत्वभिः शूर शूरैर्वीर्य कर्धि यानि ते कर्त्वानि

जयोगभूवन्ननुधूपितासो हत्वी तेशामा भरानो वसूनि

तं वः शर्धं मारुतं सुम्नयुर्गिरोप बरुवे नमसा दैव्यं जनम

यथा रयिं सर्ववीरं नशामहा अपत्यसाचं शरुत्यं दिवे-दिवे

taṃ devāya kṛṇvate savitra indrāyāhighne na ramanta āpaḥ

ahar-aharyātyakturapāṃ kiyātyā prathamaḥ sargha āsām

yo vṛtrāya sinamatrābhariṣyat pra taṃ janitrī viduṣa uvāca

patho radantīranu joṣamasmai dive-dive dhunayo yantyartham

ūrdhvo hyasthādadhyantarikṣe.adhā vṛtrāya pra vadhaṃjabhāra

mihaṃ vasāna upa hīmadudrot tighmāyudho ajayacchatrumindra


bṛhaspate tapuṣāśneva vidhya vṛkadvaraso asurasya vīrān

yathā jaghantha dhṛṣatā purā cidevā jahi śatrumasmākamindra

ava kṣipa divo aśmānamuccā yena śatruṃ mandasāno nijūrvāḥ


tokasya sātau tanayasya bhūrerasmānardhaṃ kṛṇutādindra ghonām

pra hi kratuṃ vṛhatho yaṃ vanutho radhrasya stho yajamānasya codau

indrāsomā yuvamasmānaviṣṭamasmin bhayasthe kṛṇutamu lokam

na mā taman na śraman nota tandran na vocāma mā sunoteti somam

yo me pṛṇād yo dadad yo nibodhād yo mā sunvantamupa ghobhirāyat

sarasvati tvamasmānaviḍḍhi marutvatī dhṛṣatī jeṣi śatrūn

tyaṃ cicchardhantaṃ taviṣīyamāṇamindro hanti vṛṣabhaṃ śaṇḍikānām

yo naḥ sanutya uta vā jighatnurabhikhyāya taṃ tighitena vidhya

bṛhaspata āyudhairjeṣi śatrūn druhe rīṣantaṃ pari dhehi rājan

asmākebhiḥ satvabhiḥ śūra śūrairvīrya kṛdhi yāni te kartvāni

jyoghabhūvannanudhūpitāso hatvī teśāmā bharāno vasūni

taṃ vaḥ śardhaṃ mārutaṃ sumnayurghiropa bruve namasā daivyaṃ janam

yathā rayiṃ sarvavīraṃ naśāmahā apatyasācaṃ śrutyaṃ dive-dive
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 30