Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 32

Rig Veda Book 2. Hymn 32

Rig Veda Book 2 Hymn 32

अस्य मे दयावाप्र्थिवी रतायतो भूतमवित्री वचसः सिषासतः

ययोरायः परतरं ते इदं पुर उपस्तुते वसूयुर्वां महो दधे

मा नो गुह्या रिप आयोरहन दभन मा न आभ्यो रीरधो दुछुनाभ्यः

मा नो वि यौः सख्या विद्धि तस्य नः सुम्नायता मनसा तत तवेमहे

अहेळता मनसा शरुष्टिमा वह दुहानां धेनुं पिप्युषीमसश्चतम

पद्याभिराशुं वचसा च वाजिनं तवां हिनोमि पुरुहूत विश्वहा

राकामहं सुहवां सुष्टुती हुवे शर्णोतु नः सुभगा बोधतु तमना

सीव्यत्वपः सूच्याछिद्यमानया ददातु वीरं सतदायमुक्थ्यम

यास्ते राके सुमतयः सुपेशसो याभिर्ददासि दाशुषे वसूनि

ताभिर्नो अद्य सुमना उपागहि सहस्रपोषं सुभगे रराणा

सिनीवालि पर्थुष्टुके या देवानामसि सवसा

जुषस्व हव्यमाहुतं परजां देवि दिदिड्ढि नः

या सुबाहुः सवङगुरिः सुषूमा बहुसूवरी

तस्यै विश्पत्न्यै हविः सिनीवाल्यै जुहोतन

या गुङगूर्या सिनीवाली या राका या सरस्वती

इन्द्राणीमह्व ऊतये वरुणानीं सवस्तये


asya me dyāvāpṛthivī ṛtāyato bhūtamavitrī vacasaḥ siṣāsataḥ

yayorāyaḥ prataraṃ te idaṃ pura upastute vasūyurvāṃ maho dadhe

mā no ghuhyā ripa āyorahan dabhan mā na ābhyo rīradho duchunābhyaḥ

mā no vi yauḥ sakhyā viddhi tasya naḥ sumnāyatā manasā tat tvemahe

aheḷatā manasā śruṣṭimā vaha duhānāṃ dhenuṃ pipyuṣīmasaścatam

padyābhirāśuṃ vacasā ca vājinaṃ tvāṃ hinomi puruhūta viśvahā

rākāmahaṃ suhavāṃ suṣṭutī huve śṛṇotu naḥ subhaghā bodhatu tmanā

sīvyatvapaḥ sūcyāchidyamānayā dadātu vīraṃ satadāyamukthyam

yāste rāke sumatayaḥ supeśaso yābhirdadāsi dāśuṣe vasūni

tābhirno adya sumanā upāghahi sahasrapoṣaṃ subhaghe rarāṇā


sinīvāli pṛthuṣṭuke yā devānāmasi svasā

juṣasva havyamāhutaṃ prajāṃ devi didiḍḍhi na


yā subāhuḥ svaṅghuriḥ suṣūmā bahusūvarī

tasyai viśpatnyai haviḥ sinīvālyai juhotana

yā ghuṅghūryā sinīvālī yā rākā yā sarasvatī

indrāṇīmahva ūtaye varuṇānīṃ svastaye
veda hymn 129 10th book| veda hymn 129 10th book
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 32