Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 34

Rig Veda Book 2. Hymn 34

Rig Veda Book 2 Hymn 34

धारावरा मरुतो धर्ष्ण्वोजसो मर्गा न भीमास्तविषीभिरर्चिनः

अग्नयो न शुशुचाना रजीषिणो भर्मिं धमन्तोप गा अव्र्ण्वत

दयावो न सत्र्भिश्चितयन्त खादिनो वयभ्रिया न दयुतयन्तव्र्ष्टयः

रुद्रो यद वो मरुतो रुक्मवक्षसो वर्षाजनि पर्श्न्याः शुक्र ऊधनि

उक्षन्ते अश्वानत्यानिवाजिषु नदस्य कर्णैस्तुरयन्त आशुभिः

हिरण्यशिप्रा मरुतो दविध्वतः पर्क्षं याथ पर्षतीभिः समन्यवः

पर्क्षे ता विश्वा भुवना ववक्षिरे मित्राय वा सदमा जीरदानवः

पर्षदश्वासो अनवभ्रराधस रजिप्यासो न वयुनेषु धूर्षदः

इन्धन्वभिर्धेनुभी रप्शदूधभिरध्वस्मभिः पथिभिर्भ्राजद्र्ष्टयः

आ हंसासो न सवसराणि गन्तन मधोर्मदाय मरुतः समन्यवः

आ नो बरह्माणि मरुतः समन्यवो नरां न शंसः सवनानि गन्तन

अश्वामिव पिप्यत धेनुमूधनि कर्ता धियं जरित्रे वाजपेशसम

तं नो दात मरुतो वाजिनं रथ आपानं बरह्म चितयद दिवे-दिवे

इषं सतोत्र्भ्यो वर्जनेषु कारवे सनिं मेधामरिष्टं दुष्टरं सहः

यद युञ्जते मरुतो रुक्मवक्षसो.अश्वान रथेषु भग आ सुदानवः

धेनुर्न शिश्वे सवसरेषु पिन्वते जनाय रातहविषे महीमिषम

यो नो मरुतो वर्कताति मर्त्यो रिपुर्दधे वसवो रक्षता रिषः

वर्तयत तपुषा चक्रियाभि तमव रुद्रा अशसो हन्तना वधः

चित्रं तद वो मरुतो याम चेकिते पर्श्न्या यदूधरप्यापयो दुहुः

यद वा निदे नवमानस्य रुद्रियास्त्रितं जरायजुरतामदाभ्याः

तान वो महो मरुत एवयाव्नो विष्णोरेषस्य परभ्र्थे हवामहे

हिरण्यवर्णान ककुहान यतस्रुचो बरह्मण्यन्तः शंस्यं राध ईमहे

ते दशग्वाः परथमा यज्ञमूहिरे ते नो हिन्वन्तूषसो वयुष्टिषु

उषा न रामीररुणैरपोर्णुते महो जयोतिषाशुचता गोर्णसा

ते कषोणीभिररुणेभिर्नाञ्जिभी रुद्रा रतस्य सदनेषुवाव्र्धुः

निमेघमाना अत्येन पाजसा सुश्चन्द्रं वर्णन्दधिरे सुपेशसम

तानियानो महि वरूथमूतय उप घेदेना नमसा गर्णीमसि

तरितो न यान पञ्च होतॄनभिष्टय आववर्तदवराञ्चक्रियावसे

यया रध्रं पारयथात्यंहो यया निदो मुञ्चथ वन्दितारम

अर्वाची सा मरुतो या व ऊतिरो षु वाश्रेव सुमतिर्जिगातु


dhārāvarā maruto dhṛṣṇvojaso mṛghā na bhīmāstaviṣībhirarcinaḥ

aghnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamantoapa ghā avṛṇvata

dyāvo na stṛbhiścitayanta khādino vyabhriyā na dyutayantavṛṣṭayaḥ

rudro yad vo maruto rukmavakṣaso vṛṣājani pṛśnyāḥ śukra ūdhani

ukṣante aśvānatyānivājiṣu nadasya karṇaisturayanta āśubhiḥ

hiraṇyaśiprā maruto davidhvataḥ pṛkṣaṃ yātha pṛṣatībhiḥ samanyava


pṛkṣe tā viśvā bhuvanā vavakṣire mitrāya vā sadamā jīradānavaḥ

pṛṣadaśvāso anavabhrarādhasa ṛjipyāso na vayuneṣu dhūrṣada


indhanvabhirdhenubhī rapśadūdhabhiradhvasmabhiḥ pathibhirbhrājadṛṣṭaya

ā
haṃsāso na svasarāṇi ghantana madhormadāya marutaḥ samanyava

ā
no brahmāṇi marutaḥ samanyavo narāṃ na śaṃsaḥ savanāni ghantana

aśvāmiva pipyata dhenumūdhani kartā dhiyaṃ jaritre vājapeśasam

taṃ no dāta maruto vājinaṃ ratha āpānaṃ brahma citayad dive-dive

iṣaṃ stotṛbhyo vṛjaneṣu kārave saniṃ medhāmariṣṭaṃ duṣṭaraṃ saha


yad yuñjate maruto rukmavakṣaso.aśvān ratheṣu bhagha ā sudānavaḥ

dhenurna śiśve svasareṣu pinvate janāya rātahaviṣe mahīmiṣam

yo no maruto vṛkatāti martyo ripurdadhe vasavo rakṣatā riṣaḥ

vartayata tapuṣā cakriyābhi tamava rudrā aśaso hantanā vadha


citraṃ tad vo maruto yāma cekite pṛśnyā yadūdharapyāpayo duhuḥ

yad vā nide navamānasya rudriyāstritaṃ jarāyajuratāmadābhyāḥ


tān vo maho maruta evayāvno viṣṇoreṣasya prabhṛthe havāmahe

hiraṇyavarṇān kakuhān yatasruco brahmaṇyantaḥ śaṃsyaṃ rādha īmahe

te daśaghvāḥ prathamā yajñamūhire te no hinvantūṣaso vyuṣṭiṣu

uṣā na rāmīraruṇairaporṇute maho jyotiṣāśucatā ghoarṇasā

te kṣoṇībhiraruṇebhirnāñjibhī rudrā ṛtasya sadaneṣuvāvṛdhuḥ

nimeghamānā atyena pājasā suścandraṃ varṇandadhire supeśasam

tāniyāno mahi varūthamūtaya upa ghedenā namasā ghṛṇīmasi

trito na yān pañca hotṝnabhiṣṭaya āvavartadavarāñcakriyāvase

yayā radhraṃ pārayathātyaṃho yayā nido muñcatha vanditāram

arvācī sā maruto yā va ūtiro ṣu vāśreva sumatirjighātu
t petroniu| chapter fourteen effective groups and team
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 34