Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 35

Rig Veda Book 2. Hymn 35

Rig Veda Book 2 Hymn 35

उपेमस्र्क्षि वाजयुर्वचस्यां चनो दधीत नाद्यो गिरो मे

अपां नपादाशुहेमा कुवित स सुपेशसस करति जोषिषद धि

इमं सवस्मै हर्द आ सुतष्टं मन्त्रं वोचेम कुविदस्य वेदत

अपां नपादसुर्यस्य मह्ना विश्वान्यर्यो भुवना जजान

समन्या यन्त्युप यन्त्यन्याः समानमूर्वं नद्यः पर्णन्ति

तमू शुचिं शुचयो दीदिवांसमपां नपातं परि तस्थुरापः

तमस्मेरा युवतयो युवानं मर्म्र्ज्यमानाः परि यन्त्यापः

स शुक्रेभिः शिक्वभी रेवदस्मे दीदायानिध्मो घर्तनिर्णिगप्सु

अस्मै तिस्रो अव्यथ्याय नारीर्देवाय देवीर्दिधिषन्त्यन्नम

कर्ता इवोप हि परसर्स्रे अप्सु स पीयूषं धयति पूर्वसूनाम

अश्वस्यात्र जनिमास्य च सवर्द्रुहो रिषः सम्प्र्चः पाहिसूरीन

आमासु पूर्षु परो अप्रम्र्ष्यं नारातयो वि नशन नान्र्तानि

सव आ दमे सुदुघा यस्य धेनुः सवधां पीपाय सुभ्वन्नमत्ति

सो अपां नपादूर्जयन्नप्स्वन्तर्वसुदेयाय विधते वि भाति

यो अप्स्वा सुचिना दैव्येन रतावाजस्र उर्विया विभाति

वया इदन्या भुवनान्यस्य पर जायन्ते वीरुधश्च परजाभिः

अपां नपादा हयस्थादुपस्थं जिह्मानामूर्ध्वो विद्युतं वसानः

तस्य जयेष्ठं महिमानं वहन्तीर्हिरण्यवर्णाः परि यन्ति यह्वीः

हिरण्यरूपः स हिरण्यसन्द्र्गपां नपात सेदु हिरण्यवर्णः

हिरण्ययात परि योनेर्निषद्या हिरण्यदा ददत्यन्नमस्मै

तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम

यमिन्धते युवतयः समित्था हिरण्यवर्णं घर्तमन्नमस्य

अस्मै बहूनामवमाय सख्ये यज्ञैर्विधेम नमसा हविर्भिः

सं सानु मार्ज्मि दिधिषामि बिल्मैर्दधाम्यन्नैःपरि वन्द रग्भिः

स ईं वर्षाजनयत तासु गर्भं स ईं सिशुर्धयति तं रिहन्ति

सो अपां नपादनभिम्लातवर्णो.अन्यस्येवेह तन्वा विवेष

अस्मिन पदे परमे तस्थिवांसमध्वस्मभिर्विश्वहा दीदिवांसाम

आपो नप्त्रे घर्तमन्नं वहन्तीः सवयमत्कैः परि दीयन्ति यह्वीः

अयांसमग्ने सुक्षितिं जनायायांसमु मघवद्भ्यः सुव्र्क्तिम

विश्वं तद...


upemasṛkṣi vājayurvacasyāṃ cano dadhīta nādyo ghiro me

apāṃ napādāśuhemā kuvit sa supeśasas karati joṣiṣad dhi

imaṃ svasmai hṛda ā sutaṣṭaṃ mantraṃ vocema kuvidasya vedat

apāṃ napādasuryasya mahnā viśvānyaryo bhuvanā jajāna

samanyā yantyupa yantyanyāḥ samānamūrvaṃ nadyaḥ pṛṇanti

tamū śuciṃ śucayo dīdivāṃsamapāṃ napātaṃ pari tasthurāpa


tamasmerā yuvatayo yuvānaṃ marmṛjyamānāḥ pari yantyāpaḥ

sa śukrebhiḥ śikvabhī revadasme dīdāyānidhmo ghṛtanirṇighapsu

asmai tisro avyathyāya nārīrdevāya devīrdidhiṣantyannam

kṛtā ivopa hi prasarsre apsu sa pīyūṣaṃ dhayati pūrvasūnām

aśvasyātra janimāsya ca svardruho riṣaḥ sampṛcaḥ pāhisūrīn

āmāsu pūrṣu paro apramṛṣyaṃ nārātayo vi naśan nānṛtāni

sva ā dame sudughā yasya dhenuḥ svadhāṃ pīpāya subhvannamatti

so apāṃ napādūrjayannapsvantarvasudeyāya vidhate vi bhāti

yo apsvā sucinā daivyena ṛtāvājasra urviyā vibhāti

vayā idanyā bhuvanānyasya pra jāyante vīrudhaśca prajābhi


apāṃ napādā hyasthādupasthaṃ jihmānāmūrdhvo vidyutaṃ vasānaḥ

tasya jyeṣṭhaṃ mahimānaṃ vahantīrhiraṇyavarṇāḥ pari yanti yahvīḥ


hiraṇyarūpaḥ sa hiraṇyasandṛghapāṃ napāt sedu hiraṇyavarṇaḥ

hiraṇyayāt pari yonerniṣadyā hiraṇyadā dadatyannamasmai

tadasyānīkamuta cāru nāmāpīcyaṃ vardhate napturapām

yamindhate yuvatayaḥ samitthā hiraṇyavarṇaṃ ghṛtamannamasya

asmai bahūnāmavamāya sakhye yajñairvidhema namasā havirbhiḥ

saṃ sānu mārjmi didhiṣāmi bilmairdadhāmyannaiḥpari vanda ṛghbhi


sa īṃ vṛṣājanayat tāsu gharbhaṃ sa īṃ siśurdhayati taṃ rihanti

so apāṃ napādanabhimlātavarṇo.anyasyeveha tanvā viveṣa

asmin pade parame tasthivāṃsamadhvasmabhirviśvahā dīdivāṃsām

āpo naptre ghṛtamannaṃ vahantīḥ svayamatkaiḥ pari dīyanti yahvīḥ


ayāṃsamaghne sukṣitiṃ janāyāyāṃsamu maghavadbhyaḥ suvṛktim

viśvaṃ tad...
miscellaneous noise storie| most popular cure song
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 35