Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 37

Rig Veda Book 2. Hymn 37

Rig Veda Book 2 Hymn 37

मन्दस्व होत्रादनु जोषमन्धसो.अध्वर्यवः स पूर्णांवष्ट्यासिचम

तस्मा एतं भरत तद्वशो ददिर्होत्राद सोमं दरविणोदः पिब रतुभिः

यमु पूर्वमहुवे तमिदं हुवे सेदु हव्यो ददिर्यो नाम पत्यते

अध्वर्युभिः परस्थितं सोम्यं मधु पोत्रात सोमं द. प. र.

मेद्यन्तु ते वह्नयो येभिरीयसे.अरिषण्यन वीळयस्वा वनस्पते

आयूया धर्ष्णो अभिगूर्या तवं नेष्ट्रात सोमं...

अपाद धोत्रादुत पोत्रादमत्तोत नेष्ट्रादजुषत परयो हितम

तुरीयं पात्रमम्र्क्तममर्त्यं दरविणोदाः पिबतु दराविणोदसः

अर्वाञ्चमद्य यय्यं नर्वाहणं रथं युञ्जाथामिह वां विमोचनम

पर्ङकतं हवींषि मधुना हि कं गतमथा सोमं पिबतं वाजिनीवसू

जोष्यग्ने समिधं जोष्याहुतिं जोषि बरह्म जन्यं जोषिसुष्टुतिम

विश्वेभिर्विश्वान रतुना वसो मह उशन देवानुशतः पायया हविः


mandasva hotrādanu joṣamandhaso.adhvaryavaḥ sa pūrṇāṃvaṣṭyāsicam

tasmā etaṃ bharata tadvaśo dadirhotrād somaṃ draviṇodaḥ piba ṛtubhi


yamu pūrvamahuve tamidaṃ huve sedu havyo dadiryo nāma patyate

adhvaryubhiḥ prasthitaṃ somyaṃ madhu potrāt somaṃ d. p. ṛ.


medyantu te vahnayo yebhirīyase.ariṣaṇyan vīḷayasvā vanaspate

āyūyā dhṛṣṇo abhighūryā tvaṃ neṣṭrāt somaṃ...


apād dhotrāduta potrādamattota neṣṭrādajuṣata prayo hitam

turīyaṃ pātramamṛktamamartyaṃ draviṇodāḥ pibatu drāviṇodasa


arvāñcamadya yayyaṃ nṛvāhaṇaṃ rathaṃ yuñjāthāmiha vāṃ vimocanam

pṛṅktaṃ havīṃṣi madhunā hi kaṃ ghatamathā somaṃ pibataṃ vājinīvasū

joṣyaghne samidhaṃ joṣyāhutiṃ joṣi brahma janyaṃ joṣisuṣṭutim

viśvebhirviśvān ṛtunā vaso maha uśan devānuśataḥ pāyayā haviḥ
neo animism| discarnate
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 37