Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 4

Rig Veda Book 2. Hymn 4

Rig Veda Book 2 Hymn 4

हुवे वः सुद्योत्मानं सुव्र्क्तिं विशामग्निमतिथिं सुप्रयसम

मित्र इव यो दिधिषाय्यो भूद देव आदेवे जने जातवेदाः

इमं विधन्तो अपां सधस्थे दवितादधुर्भ्र्गवो विक्ष्वायोः

एष विश्वान्यभ्यस्तु भूमा देवानामग्निररतिर्जीराश्वः

अग्निं देवासो मानुषीषु विक्षु परियं धुः कषेष्यन्तो नमित्रम

स दीदयदुशतीरूर्म्या आ दक्षाय्यो यो दास्वते दम आ

अस्य रण्वा सवस्येव पुष्टिः सन्द्र्ष्टिरस्य हियानस्य दक्षोः

वि यो भरिभ्रदोषधीषु जिह्वामत्यो न रथ्यो दोधवीति वारान

आ यन मे अभ्वं वनदः पनन्तोशिग्भ्यो नामिमीत वर्णम

स चित्रेण चिकिते रंसु भासा जुजुर्वान यो मुहुरा युवा भूत

आ यो वना तात्र्षाणो न भाति वार्ण पथा रथ्येवस्वानीत

कर्ष्णाध्वा तपू रण्वश्चिकेत दयौरिव समयमानो नभोभिः

स यो वयस्थादभि दक्षदुर्वीं पशुर्नैति सवयुरगोपाः

अग्निः शोचिष्मानतसान्युष्णन कर्ष्णव्यथिरस्वदयन न भूम

नू ते पूर्वस्यावसो अधीतौ तर्तीये विदथे मन्म शंसि

अस्मे अग्ने संयद्वीरं बर्हन्तं कषुमन्तं वाजं सवपत्यंरयिं दाः

तवया यथा गर्त्समदासो अग्ने गुहा वन्वन्त उपरानभि षयुः

सुवीरासो अभिमातिषाहः समत सूरिभ्यो गर्णते तद वयो धाः


huve vaḥ sudyotmānaṃ suvṛktiṃ viśāmaghnimatithiṃ suprayasam

mitra iva yo didhiṣāyyo bhūd deva ādeve jane jātavedāḥ


imaṃ vidhanto apāṃ sadhasthe dvitādadhurbhṛghavo vikṣvāyoḥ

eṣa viśvānyabhyastu bhūmā devānāmaghniraratirjīrāśva


aghniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto namitram

sa dīdayaduśatīrūrmyā ā dakṣāyyo yo dāsvate dama ā


asya raṇvā svasyeva puṣṭiḥ sandṛṣṭirasya hiyānasya dakṣoḥ

vi yo bharibhradoṣadhīṣu jihvāmatyo na rathyo dodhavīti vārān

ā
yan me abhvaṃ vanadaḥ panantośighbhyo nāmimīta varṇam

sa citreṇa cikite raṃsu bhāsā jujurvān yo muhurā yuvā bhūt

ā
yo vanā tātṛṣāo na bhāti vārṇa pathā rathyevasvānīt

kṛṣṇdhvā tapū raṇvaściketa dyauriva smayamāno nabhobhi


sa yo vyasthādabhi dakṣadurvīṃ paśurnaiti svayuraghopāḥ


aghniḥ śociṣmānatasānyuṣṇan kṛṣṇavyathirasvadayan na bhūma

nū te pūrvasyāvaso adhītau tṛtīye vidathe manma śaṃsi

asme aghne saṃyadvīraṃ bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃrayiṃ dāḥ


tvayā yathā ghṛtsamadāso aghne ghuhā vanvanta uparānabhi ṣyuḥ

suvīrāso abhimātiṣāhaḥ smat sūribhyo ghṛṇate tad vayo dhāḥ
veda yajur veda sama veda atharva veda| veda yajur veda sama veda atharva veda
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 4