Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 42

Rig Veda Book 2. Hymn 42

Rig Veda Book 2 Hymn 42

कनिक्रदज्जनुषं परब्रुवाण इयर्ति वाचमरितेव नावम

सुमङगलश्च शकुने भवासि मा तवा का चिदभिभा विश्व्या विदत

मा तवा शयेन उद वधीन मा सुपर्णो मा तवा विददिषुमान्वीरो अस्ता

पित्र्यामनु परदिशं कनिक्रदत सुमङगलो भद्रवादी वदेह

अव करन्द दक्षिणतो गर्हाणां सुमङगलो भद्रवादी शकुन्ते

मा न सतेन ईशत माघशंसो बर्हद...


kanikradajjanuṣaṃ prabruvāṇa iyarti vācamariteva nāvam

sumaṅghalaśca śakune bhavāsi mā tvā kā cidabhibhā viśvyā vidat

mā tvā śyena ud vadhīn mā suparṇo mā tvā vidadiṣumānvīro astā

pitryāmanu pradiśaṃ kanikradat sumaṅghalo bhadravādī vadeha

ava kranda dakṣiṇato ghṛhāṇāṃ sumaṅghalo bhadravādī śakunte

mā na stena īśata māghaśaṃso bṛhad...
town and country garden center| morrow county municipal court
Home > Library > Hinduism > Anonymous > The Rig Veda In Sanskrit > Rig Veda Book 2. Hymn 42